SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ कुवलयानंदः कंद्विविधाएवंषण्णामुत्प्रेक्षाणांधूमस्तोमेत्यादीनिक्रमेणोदाह रणानि । उत्प्रेक्षालक्षयति ॥ संभावनेति । अत्रोत्प्रेक्षेत्यनंतरंसाचत्रिधेत्यध्याहार्यं । तथाचसं भावनाउत्प्रेक्षापदवाच्यास्यात्साचवस्तुहेतुफलरूपेणविधेयर्थः । वस्तुहेतुफलानांचसं भावनाधर्मत्वंस्वविधेयकखसंबंधेन । तेनवस्तुहेतुफलविधेयकलेनेतिपर्यवसितार्थः। वस्तुखंचहेतुखेनफलखेनवाविवक्षितंयत्तद्भिनवं । नातोवस्तुखस्यकेवलान्वयितयावि भागसंगतिः । उक्तेसादि । अत्रआसामुत्प्रेक्षाणांमध्येआद्यावस्तूत्प्रेक्षा । उक्तंचानु तंचोक्तानुक्तेआस्पदेयस्याइतिविग्रहः। आस्पदंचोत्प्रेक्षायाधर्मिरूपोविषयः । सिद्धा सिद्धेखत्रविग्रहःपूर्ववत् । धूमेति। तमाकोकीविरहशुष्मणांधूमस्तोमशंकेइसन्वयः। को कस्पचक्रवाकस्सस्त्रीकोकीतस्याविरहरूपाणांशुमणामनीनांसंबंधिनंधूमसमूहमियर्थः । लिंपतीवेति । अत्रतमइतिनभइतिचकर्तृपदं । रक्ताविसादिदयितांपतिनायकस्योक्तिः। तवमृदुलौसुकुमारावंध्रीचरणोध्रुवंभुविविक्षेपणाद्धेतोरक्तवर्णाविति । खन्मुखेति । पद्मगतायास्वन्मुखकांतरिच्छयाहेतुनेसर्थः । वैरायतइतिवैरंकरोतीयर्थेशब्दवैरकल हाभ्रकण्वमेघेभ्यःकरणइतिक्यङ् । मध्यइति । मध्यभागःकुचर्यो सैधारणार्थंकन कस्यदामभीरज्जुभिरितिनिगीर्याध्यवसानरूपातिशयोक्तयावलीभिर्बद्धःकिमित्यर्थः । प्रायइति। अब्जंकमायोबहुधाखचरणेनसहैक्यं प्राप्तोयेजलेतपस्यतितपश्चरतीयर्थः। कर्मणोरोमंथतपोभ्यांवर्तिचरोरितिक्यङ् । तपसःपरस्मैपदं चेतिपरस्मैपदम् । लक्ष गंपरिष्कुरुते अन्यधर्मेति । अन्यस्यविषयिणोयोधर्मस्तत्संबंधरूपेणनिमित्तेनान्य स्यान्यविषयकमन्यस्यविषयिणस्तादात्म्येनसंभावनमित्यर्थः । अन्यस्येतिषष्ठयों विषयताधर्मितारूपा । विषयिणइतिषष्ठयर्थस्तुविशेषणतारूपाविषयता । अन्य खेनोत्कीर्तनंचसंभावनायाआहार्यतासूचनाय । तथाचविषयिनिष्ठधर्मसंबंधप्रयुक्तंवि षयधर्मिकंतादात्म्यसंसर्गेणविषयिविधेयकमाहार्यसंभावनमुत्प्रेक्षेतिपर्यवसितम् । त निष्ठधर्मसंबंधप्रयुक्तमाहार्यतत्संभावनमितितुनिष्कर्षः । इतरांशस्यव्यावर्तकतयास्त्र रूपकथनमात्रपरखात् । मुखंचंद्रमन्यइत्युत्प्रेक्षायांचंद्रनिष्ठाल्हादकखादिधर्मसंबंधप्रयु तंमुखेचंद्रसंभावनमाहार्यमस्तीतिलक्षणसमन्वयः । बाधाद्यभावदशायांतुजायमाना मुखादौचंद्रादिसंभावनोत्प्रेक्षेतितद्वारणायाहार्येति । एतेन 'विरक्तसंध्यापरुषंपुरस्ताद्य थारजापार्थिवमुज्जिहीते । शंकेहनूमत्कथितप्रवृत्तिःप्रत्युद्गतोमांभरतःससैन्यः' ॥ इत्य वरजोभरोद्गमनरूपससैन्यप्रत्युद्धर्मसम्बन्धमयुक्तायांभरतेतत्संभावनायामपिनाति व्याप्तिः । तस्याअनाहार्यवात् । 'संभावनंयदीत्थंस्पादित्यूहोन्यस्यसिद्धय'इतिवक्ष्य माणसंभावनालंकारविषये । 'यदिशेषोभवेद्वक्ताकथिता:स्युर्गुणास्तवे ॥' इसादाव
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy