SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ १४ कुवलयानंदः वोपमेयलाभेनतथान्यस्याप्यनादरः । काको र्यदर्पस्तेमृत्योत्वत्तुल्याःसंतिहिस्त्रियः॥ १४ ॥ अत्युत्कृष्टगुणतयाक्कचिदप्युपमानभावमसहमानस्यावर्ण्य स्यवर्युपमेयंपरिकल्प्यतावतातस्यतिरस्कारः। पूर्वप्रतीपवैप रीत्येनतृतीयंप्रतीपम्। यथावा॥अहमेवगुरुःसुदारुणानामि तिहालहलमास्मतातदृप्यः ॥ ननुसंतिभवादृशानिभूयोभुव नेस्मिन्वचनानिदुर्जनानाम् ॥ १४ ॥ वर्योपमेयेति । अन्यस्यावय॑स्य । अनादरोपितथापतीपमित्यर्थः । अहमेवेति । सुदारुणानामतितीव्राणाम् । गुरुःश्रेष्ठः।तातेतिसानुकंपसंबोधने । मास्मदृप्यइतिदर्प माकथाइसर्थः ॥ १४ ॥ वयनान्यस्योपमायाअनिष्पत्तिवचश्चतत् ॥ मु धापवादोमुग्धाक्षित्वन्मुखाभकिलांबुजम्॥१५॥ अवयेवोपमित्यनिष्पत्तिवचनंपूर्वेभ्यउत्कर्षशालिचतुर्थ प्रतीपम् । उदाहरणेमुधापवादत्वोक्त्योपमित्यनिष्पत्तिरुद्धा टिता । यथावा ॥ आकर्णयसरोजाक्षिवचनीयमिदंभुवि ॥ शशांकस्तववक्रेणपामरैरुपमीयते ॥ १५॥ वर्योनान्यस्येति । निरूपितत्वंतृतीयार्थः । वर्ण्यनिरूपितायाऽन्यस्यावर्ण्यस्यो पमातस्याइत्यर्थः । अनिष्पत्तिवचः । उच्यमानाअनिष्पत्तिः 'कृदभिहितइतिन्या यात्' तत्पतीपम् । मुधेति । किलेतिवार्तायाम् । वन्मुखाभमंवुजमितिवा मुधा निष्पयोजनोऽपवादः । अलीकार्थकत्वेनापवादस्यनिष्प्रयोजनत्वं । उत्कर्षेति । उ पमानतिरस्कारातिशयप्रयोजकत्वरूपेत्यर्थः । मुधापवादत्वोत्तयेति । उक्तार्थमेतत् । आकर्णयेति । वचनीयमलीकतयानिंदितम् । अतएवभुवीत्युक्तम् । लोकांतरे खासन्निधानेनविशेषादर्शनादलीकत्वग्रहायोगात् । संनिधानेऽपिविशेषाग्रहणात्पा मरित्युक्तं । अत्रवचनीयपामररित्येताभ्यामुपमितेरनिष्पत्तिःप्रकाश्यते ॥ १५ ॥ प्रतीपमुपमानस्यकैमर्थ्यमपिमन्वते ॥ दृष्टं चेद्वदनंतस्याः किंपद्मेनकिमिंदुना ॥१६॥ उपमेयस्यैवोपमानप्रयोजनधूर्वहत्वेनोपमानकैमर्थ्यमुपमा
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy