________________
१३७
चंद्रिकासमेतः भविघटमानस्यानुपपद्यमानस्यार्थस्यघटकउपपादकोयोऽर्थस्तस्यवर्णनंश्लेषाख्योगुणइ सर्थः पदार्थहेतुकंसमस्तपदार्थहेतुकीपदार्थवाक्यार्थेतिद्वंद्वाप्रतीयमानोर्थोव्यंग्योर्थः।
प्रतिनिर्देश्यत्वात्रिलोचनइतिचकंदर्पदाहकतृतीयलोचनत्वा भिप्रायगर्भकंदर्पजयोपयोगित्वात्तस्य सत्यं तथापिनतयोः परिकरएव किंतु तदुत्थापितंकाव्यलिंगमपि।प्रतीयमानावि वेकविशिष्टेनपशुनाऽप्यपुरस्कृतत्वस्यानेकपदार्थस्यप्रतीयमा नकन्दर्पदाहकतृतीयलोचनविशिष्टस्यशिवस्यचित्तेसन्निधान स्यचवाक्यार्थस्यवाच्यस्यैवहेतुभावात्।नहितयोर्वाच्ययोर्हेतु भावताभ्यांप्रतीयमानंमध्येकिंचिद्वारमस्ति।यथासर्वाशुचिनि धानस्येत्यादिपदार्यपरिकरोदाहरणे सर्वाशुचिनिधानस्येत्या दिनानेकपदार्थनप्रतीयमानंशरीरस्यासंरक्षणीयत्वं । तथाच वाक्यार्थपरिकरोदाहरणे पर्यायोक्तविधयातत्तद्वाक्यार्थेनप्रती यमानन्नाव्यासइत्यादितस्मात्पशुनेत्यत्रत्रिलोचनइत्यत्र च प्रतीयमानंवाच्यस्यैवपदार्थस्यवाक्यार्थस्यचहेतुभावोपपा दकतयाकाव्यलिंगस्यांगमेवायथा यत्त्वन्नेत्रसमानकांतिसलि लेमनंतदिंदीवरमित्यनेकवाक्यार्थहेतुककाव्यलिंगोदाहरणे त्वन्नेत्रसमानकांतीत्यादिकानि इंदीवरशशिहंसाविशेषणानि तेषांवाक्यार्थानांहेतुभावोपपादकानीति तत्रवाक्यार्थहेतुक काव्यलिंगेपदार्थहेतुककाव्यलिंगे पदार्थहेतुककाव्यलिंगमंग
मितिनतयोःकाव्यलिंगोदाहरणत्वेकाचिदनुपपत्तिः॥१२०॥ प्रतिनिर्देश्यवादिति । निर्देश्यतेउच्चार्यतइतिनिर्देशःशब्दः तेनविपरीतार्थक शब्दखा दिसर्थः। तस्यतादृशतृतीयलोचनखस्य । तथाचोभयत्रपरिकरालंकारसखात्काव्यलिंगो दाहरणखमनुपपन्नमितिभावः। तयोःपशुनेसायुक्तोदाहरणयोः। तदुत्थापिरंपरिकरो पपादितं ।व्यंग्यस्यहेतुकोटावेवानुमवेशादितिभावः। एतदेवविवृणोति मतीयमानेति। वाच्यस्यैवेत्येवकारसूचितंव्यंग्याहारकखनहींसादिनाविवृतंतदयमर्थः यदिपश्वादिप दव्यंग्यकेशपाशसाम्याभावादेरर्थस्यसाक्षादुपपादकस्यात्तदात्रपरिकरएवस्यानकाव्यलिंगं । नलेवमस्तिपशुपदप्रतीताविवेकिलमात्रणसाम्यामावस्योपपादनासंभवात् ।कि