SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः १२९ कुलिशंव। अत्रलपेयानिसेकवचनेनएकरूपप्रेमपात्रखव्यज्यते प्रियतमाइत्यादिबहुव चनेनैकरूपतव्यतिरेकइतिबोध्यं ॥ ११० ॥ इसलंकारचंद्रिकायांपर्यायालंकारः ॥ परिवृत्तिर्विनिमयोन्यूनाभ्यधिकयोर्मिथः ॥ज । ग्राहकंशरंमुक्त्वाकटाक्षात्सरिपुश्रियं ॥ १११॥ यथावा॥ तस्यचप्रवयसोजटायुषःस्वार्गणःकिमिवशोच्यतेधु ना॥येनजर्जरकलेवरव्ययात्क्रीतमिंदुकिरणोज्ज्वलंयशः॥१११ परिवृत्तिरिति । न्यूनाधिकयोमिथःपरस्परविनिमयः परिवृत्तिरलंकारः । ज ग्राहेति । कटाक्षपूर्वकमेकंशरंमुत्त्कारिपो श्रियंजग्राहेयर्थः । तस्यचेति । प्रवयसोऽति वृद्धस्यजटायुषोगृध्रविशेषस्यस्वर्गगतवतःकिमिवशोचनीयं नकिंचित् । जर्जरंजीर्णतरं कलेवरंशरीरंतस्यव्ययोरावणेनसहयुद्धेसागस्तस्माद्यशःक्रीतं । शारीरंदबायशोगृहीत मिसर्थः ॥ १११ ॥ इसलंकारचंद्रिकायांपरिसलंकारः॥ परिसंख्यानिषिध्यैकमेकस्मिन्वस्तुयंत्रणं ॥ स्ने हक्षयःप्रदीपेषुनस्वांतेषुनतध्रुवां ॥ ११२ ॥ यथावा ॥ विलंघयंतिश्रुतिवम॑यस्यांलीलावतीनांनयनोत्प लानि ॥ बिभर्तियस्यामपिवक्रिमाणमेकोमहाकालजटार्धचं द्रः॥ आद्योदाहरणेनिषेधःशाब्दो द्वितीयेत्वार्थः॥ ११२ ॥ परिसंख्येति । एकंवस्तुप्रतिषिध्यापरस्मिन्वस्तुनोनियंत्रणनियमनं परिसंख्या लंकारः। स्नेहेति । स्नेहस्तैलादिस्निग्धद्रव्यमनुरागश्च । स्वांतेषुचित्तेषु। विलंघयंतीति। यस्यामुज्जयिनीपुयी। श्रुतिःकर्णौवेदश्च । वर्त्ममार्ग । वक्रिमाणकौटिल्यं वक्राकारतां च । महाकालइतितत्रैवख्यातंशिवलिंगं ॥ ११३ ॥ इतिपरिसंख्यालंकारः ॥ विरोधेतुल्यबलयोर्विकल्पालंकृतिर्मता ॥ स द्यःशिरांसिचापान्वानमयंतुमहीभुजः॥११३॥ अत्रसंधिविग्रहप्रमाणप्राप्तयोःशिरश्चापनमनयोर्युगपदुपस्थि तयोर्युगपत्कर्तुमशक्ययोर्विकल्पः । यथावा ॥ पतत्यविरतं वारिनृत्यंतिचकलापिनः ॥ अद्यकांतःकृतांतोवादुःखस्यांतं करिष्यति॥प्रियसमागमश्चेन्नमरणमाशंसनीयंमरणेतुनप्रिय समागमसंभवइतितयोराशंसायांविकल्पः॥ ११३॥
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy