________________
कुवलयानंदः
क्षिदृश्यते ॥ अत्ररागस्यपूर्वाधारापरित्यागेनाधारांतर संक्रमण मितिविकासपर्यायः ॥ १०९ ॥
१२८
पर्यायइति । पर्यायेणक्रमेण । अनेकसंश्रयोऽनेकाश्रितत्वं । तदुक्तं । एवंक्रमेणाने कस्मिन्पर्यायइति । पद्ममिति । रात्रौ पद्मसंकोचाच्यागः । अतएवयागेनपूर्वसंश्रयणा क्षेपादेव । श्रोणीति । जघनबंधस्तनुतांकुशतांस जतिमध्यभागस्तांसेवते आश्रयति । व क्षःस्थलंकुचसचिवतांकुचसहितबंधत्ते । वलद्वितीयं अत्रपूर्ववक्षमोऽद्वितीयखावगमा त्पर्यायसंभवोज्ञेयः । अद्वितीयद्वितीयरहितत्त्रमनुपम संचैकखेनाध्यवसितं । एवंचो दाहरणद्वयेपिपूर्वाधारसमाश्रयणंगम्यं उत्तराधारसमाश्रयणंशाब्दमिति सर्वत्र सर्वाधार समाश्रयणांशे । नन्विति । हेकालकूटउत्तरोत्तर विशिष्टमुत्कृष्टं पदं स्थानंयस्यां तादृशी
माश्रयस्थितिस्तवकेनोपदिष्टेत्यन्वयः । हृदयेअभ्यंतरे । अबसइतिशेषः । अथानंतरं वृषलक्ष्मणोहरस्य कंठे । अधुनापुनरितिसंबधः । शुद्धः संकोचविकासामिश्रितः । माय इति प्रायशेषांवसुधां हेमंतेच रिला ततो वसंते तरूणांछायासु विश्रम्य संप्रतिग्रीष्मेति मभानौ सूर्ये प्रौढिप्रागल्भ्यंप्राप्ते सतिशनैरपांजलानामंतरभ्यंतरे अयासीत् गच्छतिस्मेय र्थः । बिंबोष्ठएवेति । बिंबफलसदृशे ओष्ठे । रागोरक्तिमा अनुरागश्च । एषरागः । अ रागस्यभेदेप्यभेदाध्यवसायादेकं । यत्तुएकसंबंधनाशोत्तरमपरसंबंधे सत्येव लोके पर्या पदप्रयोगात् श्रोणीबंधइतिप्रकाशोदाहृते तथैव दृष्टत्वाच्चाबें बोष्ठ एवेत्यत्र पर्यायकथनमयु क्तमितिकेनचिदुक्तं तत्प्रकाशएवबिबोष्ठ इत्युदाहरणपर्यायसमर्थनात् भ्रांतप्रलपनमिवो पेक्षणीयं | आलंकारिकपरिभाषितानांशब्दानांलोकव्यवहारविसंवादस्याकिंचित्कर ब्राच्चेतिदिक् ॥ १०९ ॥
एकस्मिन्यद्यनेकंवापर्यायःसोपिसंमतः ॥ अ धुनापुलिनंतत्रयत्रस्त्रोतः पुराजनि ॥ ११० ॥ यथावा ॥ पुराभूदस्माकं प्रथममविभिन्नातनुरियं ततोनुत्वंप्रे यान्वयमपिहताशाः प्रियतमाः । इदानोंनाथस्त्वंवयमपिकल किमपरं हतानां प्राणानांकुलिशकठिनानांफलमिदं ॥ अत्रदं पत्योः प्रथममभेदस्ततःप्रेयसीप्रियतमभावस्ततोभार्यापतिभा वइत्याधेयपर्यायः ॥ ११० ॥
भेदांतरमाह एकस्मिन्निति । पर्यायेणेत्यनुवर्तते । एकस्मिन्नाधारेक्रमेणयद्यनेकं भवति सोपिपर्यायालंकारः संमतइत्यर्थः । पुरेति । अस्माकमित्यस्मदोद्वयोश्चेतिद्वयोरपिबहुवच नं । पुरेसने स्थूलतीतकालउच्यते । तत्रापिप्रथमंतनुरविभिन्नाऽभूत् ततोनुवितर्के लं प्रियतमः वयंप्रियतमाः। इदानीं तुलंनाथः पतिः वयंभार्याः। इतोपरं किमनिष्टमितिशेषः ।