SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः १२५ म्येतियथाप्र ( प्रांत या निकारणानितैः। पूर्वपूर्वप्रतिकारणैरुत्तरोत्तरंप्रतिकारणैश्चेत्यर्थः॥ एवंचोत्तरोत्तरेत्यादिव्युत्क्रमेणाभिधानमुदाहरणक्रमानुरोधेनेतिज्ञेयं ॥ १०३ ॥ इति अलंकार चंद्रिकायां कारणमालालंकारः ॥ १०३॥ गृहीतमुक्तरीत्यार्थश्रेणिरेकावलिर्मता ॥ नेत्रेकर्णीत विश्रतिकर्णौदोस्तंभदोलिनौ ॥ १०४ ॥ दोस्तंभौजा नुपर्यंत प्रलंबनमनोहरौ ॥ जानुनीरत्नमुकुराकारेत तस्यहिभूभुजः ॥ १०५ ॥ उत्तरोत्तरस्य पूर्वपूर्वविशेषणभावः पूर्वपूर्वस्योत्तरोत्तरविशेषण भावोवा गृहीतमुक्तरीतिः । तत्राद्यः प्रकारउदाहृतः । द्वितीयो यथा | दिक्कालात्मसमै वयस्यविभुतायस्तत्रविद्योततेयत्रामु ष्यसुधीभवतिकिरणाराशेः सयासामभूत् ॥ यस्तत्पित्तमुषः सुयोऽस्यहविषेयस्तस्थजीवातवे वोढायद्गुणमेषमन्मथरिपो स्ताःपांतुनोमूर्त्तयः ॥ १०४ ॥ १०५ ॥ गृहीतेति । वक्ष्यमाणयागृहीतमुक्तरीया निबद्धार्थपंक्तिरेकावलिरलंकारः । नेत्र‍ ति । तस्यभूभुजइतिसर्वत्र संबध्यते । दोस्तंभयोर्भुजस्तंभयोर्दोलितमांदोलनंययोस्तौ । दोलनाविति पाठे दो लादोलनंययोरस्तीतिविग्रहः । रत्नमुकुरोरत्नदर्पणः । दिकाले ति | दिक्कालात्मभिस्तुल्यायस्याकाशस्यविभुता । यश्चतत्राकाशेविशेषेणद्योतते सूर्यः । यत्रचचंद्रे अमुष्यसूर्यस्य किरणाअमृतरूपाभवंति । सचचंद्रोयासामपराशेःसमुद्रादभूत् । यश्चाग्निस्तासामपांपित्तंभवति । 'शुचिरप्पित्तमितिकोशात्' । यश्चयजमानउषस्तुप्रातः कालेप्यस्यवन्हेर्हविषेहविर्दानाय भवति । यश्चवायुः प्राणरूपस्तस्ययजमानस्यजीवात वेजीवनौषधायभवति । यस्याश्च पृथिव्यागुणंगंधंप्रेषवायुर्वोढातामन्मथरिपोईरस्याष्टौम् र्त्तयोवो युष्मान्पांत्रियन्वयः ॥ १०४ ॥ १०५ ॥ इत्येकावल्यलंकारः ॥ दीपक वलीयोगान्मालादीपकमिष्यते ॥ स्मरे हृदयेतस्यास्तेन त्वयिकतास्थितिः ॥ १०६ ॥ अत्रस्थितिरितिपदमेकं स्मरेणतस्याहृदये स्थितिः कृता हृदयेन त्वयिस्थितिः कृतेत्येवंवाक्यद्वयान्वयि अतोदीपकं । गृहीतमुक्त रीतिसद्भावादेकावलीचेतिदीपकैका वलीयोगः । यथावा
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy