________________
कुवलयानंदः
सौकर्येणनिबद्धापिक्रियाकार्यविरोधिनी ॥ दया चेद्दालइतिमय्य परित्याज्यएवते ॥ १०२ ॥ कार्यविशेषनिष्पादकतयाकेनचित्संभाव्यमानादर्थादन्येनका
१२४
विरोधिक्रियासौकर्येणसमर्थ्यते चेत्सोपिव्याघातः । कार्यवि रुद्ध क्रियायां सौकर्यैकारणस्यसुतरांतदानुगुण्यं । यथा जैत्रया त्रोन्मुखेनराज्ञा युवराजस्यराज्य एवस्थापनेयत्काणत्वेन संभा वितं बाल्यं तत्प्रत्युत तद्विरुद्धस्यसहनयनस्यैवकारणतयायुवरा जेन परित्यागस्यायुक्तत्वं दर्शयता समर्थ्यते । यथावा ॥ लुब्धो न विसृजत्यर्थन रोदारिद्र्यशंकया ॥ दातापिविसृजत्यर्थतयैवन नुशंकया ॥ अत्रपूर्वोत्तरार्द्धेपक्षप्रतिपक्षरूपेकयोश्चिद्वचने इति लक्षणानुगतिः ॥ १०२ ॥
भेदांतरमाह । सौकर्येणेति । कारणस्यानुगुण्याधिक्येनेसर्थः । निबद्धाकविवर्णि ता । कार्यविरोधिनी पराभिमतकार्यविरूद्धा । दयेति । दिग्विजयायमस्थितं राजानं प्रतियुवराजस्योक्तिः । बालइयतोमयिदयायौवराज्येस्थापनरूपाचेत्तदातस्मादेवहे तोरहंतवा परित्याज्यएव किंनुस्वेनसहनेतव्यइयर्थः । अर्थादितितौपंचमी । अन्व यश्वास्यसमर्थ्यते इत्यनेन अन्येनवका । जैत्रेति । जयसाधनेयर्थः । लुब्धइति । तयैवशं कया दारिद्र्यशंकयैव । ननुनिश्चितं । अत्रपूर्वार्धलुब्धस्यदानाभावसाधकखाभिमत दारिद्र्यशंकारूप पूर्वपक्षनिरूपणं । दातुस्तु सैव विरुद्धदानसाधक लेनसंमतेतिपूर्व विरुद्धप क्षनिरूपणमुत्तरार्द्ध । यद्यपिदारिद्र्यस्यतात्कालिकखेनजन्मांतरीयखेनचशंकाभिन्ना त थाप्यभेदाध्यवसायान्नलक्षणा समन्वयइतिबोध्यं । सामान्यलक्षणं पूर्ववदन्यतमघटि तमनुसंधेयमितिदिक् ॥ १०२ ॥ इतिव्याघातालंकारः ॥
गुंफः कारणमालास्याद्यथाप्राक्प्रांतकारणैः ॥ नये नश्रीः श्रिया त्यागस्त्यागेनविपुलंयशः ॥ १०३ ॥ उत्तरोत्तर कारणभूतपूर्व पूर्वैः पूर्वपूर्व कारणभूतोत्तरोत्तरैर्वावस्तु भिःकतोगुंफः कारणमालाआद्योदाहृता ॥ द्वितीयायथा ॥ भव तिनरकाः पापात्पापं दारिद्र्यसंभवं ॥ दारिद्र्यमप्रदानेन तस्मा दानपरोभवेत् ॥ १०३ ॥
गुंफइति । रचनेत्यर्थः । कैस्तत्राह यथेति । प्राक्रचप्रांतंचमाक्प्रति तेअनतिक्र