________________
१२२
- कुवलयानंदा पकारकतइत्यन्वयः । स्वासत्त्येत्यादिप्रपापालिकायाविपोषणं । संपादनेनकरभू तेन । एवंमपापालिकयापिपथिकस्योपकारकतइत्यन्वयः । यत्तुस्वमुखावलोकनम भिलपंसाइयत्रस्वशब्दस्यप्रपापालिकाबोधकत्वमेवन्याय्यंनपाथबोधकलं। यद्विशेषण घटकत्वेनस्वनिजादिशब्दाउपात्तास्तद्वोधकाइतिव्युत्पत्तिरितिकैश्चिदुक्तंतदयुक्तं । मुख्यविशेष्यविशेषणघटकस्यैवस्वनिजादिशब्दस्यमुख्यविशेष्यमात्रगामित्वव्युत्पतेःयथादेवदत्तस्यपुत्रःस्वमातृकभक्तइयादौस्वशब्दस्यतादृश्यपुत्रगामित्वंनतुगुणभूतदे वदत्तगामिलं । अतएवेदेशस्थलएव निजतनुस्वच्छलावण्यवापीसंभूतांभोजशोभा विदधमभिनवोदंडपादोभवान्याइसत्राभवन्मरुयोगत्वंदूषणमुदाहृतमम्मटभट्टै काव्यम काशिकायां । अन्यप्रतुनस्वविशेष्यगामित्वनियमः । स्वाश्रितानांविमाणामयंपाल कःस्वाज्ञाकारिणांभृत्यानामयंकल्पवृक्षइत्यादौव्यभिचारात् । नचैवंस्वदाररतानांवि प्राणामहंभक्तइसत्रमदीयदाररतानामितिप्रतीतिःस्यादितिवाच्यं । तात्पर्यस्यनि यामपकलेनापसभावादिति ॥ ९७ ॥ इसन्योन्यालंकारः ।।
विशेषःरण्यातमाधारंविनाप्याधेयवर्णनं ॥ ग
तेपिसूर्येदीपस्थास्तमछिदतितत्कराः॥९८॥ यथावा ॥ कमलमनंभासिकमलेकुवलयएतानिकनकलतिका यां॥ साचसुकुमारसुभगेत्युत्पातपरंपराकेयं ॥ अत्रायेसूर्यस्य प्रसिद्धाधारस्याभावेपितत्कराणामन्यत्रावस्थितिरुक्ता । द्विती येत्वंभसः प्रसिद्धाधारस्याभावेपिकमलकुवलययोरन्यत्रावस्थि तिरुक्ता । कचित्प्रसिद्धाधाररहितानामाधारांतरनिर्देशविनैवा प्रलयमवस्थितेर्वर्णनंदृश्यते । यथा ॥ दिवमप्युपयातानामा कल्पमनल्पगुणगणायेषां ॥रमयंतिजगंतिगिरःकथमिवकवयो नतेवंद्याः ॥ अत्रकवीनामभावेपितगिरामाधारांतरनिर्देशवि नैवाप्रलयमवस्थितिवर्णिता ॥ ९८॥ विशेषइति । रूपातंप्रसिद्ध । तदुक्तं । "विनाप्रसिदमाधारमाषेयस्यव्यवस्थिति रिति । छिदंतिनाशयति । तत्कराःसूर्यकिरणाः । रात्रावादिसस्यानोप्रवेशश्रव णादीपस्थत्वं । कमलमिति । अत्रकमलबादिनामुखादेरध्यवसानंबोध्यं । कुवल येनेने । एतानिकमलकुवलयानि कनकलतारूपायांकामिन्यां । साचकनकलतिका च । निर्देशाकथनं । आप्रलयंप्रलयपर्यंतंदिवमिति । दिवमुपयातानामपियेषामन ल्पगुणगणयुक्तागिरः । आकल्पंकल्पपर्यंतंजमंतिभुवनानिरमयंतीत्यन्वयः ॥ ९८ ॥