SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ १४ अलङ्कारसूत्रं अत्र सम्भावनया सम्बन्धः । यथावा " दाहोऽम्भःप्रसृतिपचः प्रचयवान् बाष्पः प्रणालोचितः श्वासाः प्रतिदीप्रदीपकलिकाः पाण्डिम्न मनं वपुः । किं चान्यत् कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते ॥” अत्र दाहादीनामम्भः प्रसृत्याद्यैरसम्बन्धेऽपि सम्बन्धः सिद्धत्वेनोक्तः । कार्यकारणपौर्वापर्यविध्वंसः पौर्वापर्यविपर्ययात तुल्यकालत्वाद् वां । पौर्वापर्यविपर्ययों यथा— I [अतिशयोकि "हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन । चरमं रमणीवल्लभ ! लोचनविषयं त्वया भजता ॥” तुल्यकालत्वं यथा - “अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः । अयमागतश्च कालो हन्त हताः पथिकगेहिन्यः || ” कविसंरम्भादिति भावः । एतदर्थमेवोदाहरणान्तरोपन्यासः । 'पुष्पमित्यादेः ‘दाहोऽम्भैःप्रसृतिम्' इत्यादेश्चोदाहरणयोर्भेदं दर्शयितुम् 'अत्र सम्भावनये’ति ‘सिद्धत्वेने’ति चोक्तम् । हृदयमित्यादि । अत्र मालतीहृदयस्य वल्लकर्तुकमधिष्ठानं कारणं मदनबाणकर्तृकाधिष्ठानलक्षणात् कार्यात् चरमभावित्वेन निर्दिष्टम् | अविरलविलोलेत्यादि । अत्र वर्षाकालागमनलक्षर्णस्य कारणस्य पथिकगेहिनीहननलक्षणस्य च कार्यस्य तुल्यकालत्वं स्पष्टम् । ननु विषयविषयिणोरभेदप्रतिपत्तिरध्यवसायः । स च प्रथम एव प्रकारे सम्भवति, न त्वभेदे भेद इत्यादिप्रकारचतुष्टये । अत आह— 1 १. 'नायां स', २. 'ल', ३. 'वा । वि', ४. ए' ख. पाट:. ६. 'म्भ इ' क. पाठः. ७. ‘च’, 'ये' क. ख. पाठः ५. 'ति । ८. 'णका' ख. पाठः.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy