________________
१२ . अलङ्कारसूत्रं
[अतिशयोकितप्राधान्ये चातिशयोक्तिः । अस्याश्च पञ्च प्रकाराः -भेदेऽभेदः, अभेदे भेदः, सम्बन्धेऽसम्बन्धः, असम्बन्धे सम्बन्धः, कार्यकारणपौर्वापर्यविध्वंसैश्च । तत्र भेदेऽभेदो यथा
"कमलमनम्भसि कमले __च कुवलये तानि कनकलतिकायाम् । सा च सुकुमारसुभगे
त्युत्पातपरम्परा केयम् ॥” अत्र मुखादीनां कमलाद्यैर्भेदेऽभेदः । अभेदे भेदो यथा"अण्णं लडहत्तण अण्णावि अ कावि वत्तणच्छाआ।
सामा सामण्णपआवइणो रेहच्चिअ ण होइ ॥" अत्र ल.हत्वादीनामभेदेऽप्यन्यत्वेन भेदः। यथा वा
"मग्गिअळद्धम्मि बळा___ मोडिअचुम्बिए अप्पणा अ उवणमिए । एक्कम्मि पिआहरए
अण्णोण्णा होन्ति रसभेआ ॥" प्यध्यवसितशब्देन विषय्येवोच्यते विषयप्राधान्यासम्भवादित्याह- अध्यवसाय इत्यादि । अण्णं इत्यादि।
अन्यत् सौन्दर्यमन्यापि च कापि वर्तनच्छाया।
श्यामा सामान्यप्रजापते रेखैव न भवति ॥ अन्यत्वेन भेद् इति । अन्यत्वाभिधानमुखेनैव स्वरूपभेदः प्रत्याय्यते । मग्गिअळद्धेत्यादि ।
मार्गितलब्धे बलात्कारचुम्बिते आत्मना चोपनीते । एकस्मिन्नपि प्रियाधरेऽन्येऽन्ये भवन्ति रसभेदाः ॥
१. 'त', २. 'सकश्च', ३. 'देऽप्यभे' ४. 'ट' क. ख. पाठा.