SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ [उत्प्रेक्षा ५८ अलङ्कारसूत्रं याः कर्णे विकचोत्पलन्ति कुचयोरङ्के च कालागुरु १ स्थासन्ति प्रदिशन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ॥” अत्र यद्यपि 'सर्वप्रातिपदिकेभ्यः क्विबित्येके' ( वा० ३. १. ११) इत्युपमानात् किन्विधावामुखे उपमाप्रतीतिः, तथाप्युपमानस्य प्रकृते सम्भवौचित्यात् सम्भावनोत्थान उत्प्रेक्षायां पर्यवसानम् । यथावा विरहवर्णने “केयूरायितमङ्गुलीयकैः ” इत्यादौ । एषापि समस्तोपमाप्रतिपादकविषयेऽपि दृश्यते । हर्षचरितवार्त्तिके साहित्यमीमांसायां च तेषु तेषु प्रदेशेषु उदाहृतेति इह तु ग्रन्थविस्तरभयाद् न प्रपञ्चिता । सापवोत्प्रेक्षा यथा ४ " गतासु तीरं तिमिघट्टनेन ससम्भ्रमं पौरविलासिनीषु । यत्रोल्लसत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति सिप्रा ॥ " अत्रेवशब्दमाहात्म्यात् सम्भावनं छलशब्दप्रयोगाच्चापह्नवो करणक्रियात्मकं कार्यं निमित्तम् । उपमानात् विव्विधाविति । क्किप 'उपमानादाचारे' ( ३. १. १०) इति प्रकरणे विहितत्वाद् उपमानस्य कस्तूरी तिलकादेः प्रकृते सम्भवौचित्यं च फालफलकादिविषयविशेषनिवन्धनादवसेयम् । अत्र श्रीकण्ठकण्ठत्विषो विषयः । कस्तूरी तिलकादिलक्षणजातिस्वरूपं विषयी | फालादिस्थानविशेषसम्बन्धित्वे सति नैल्यं निमित्तम् | केयूरायितमित्यादि । अत्रापि क्यङामुखे उपमानप्रतीतौ सत्यामपि पूर्ववदुत्प्रेक्षात्वम् । गतास्वित्यादि । अत्र फेनततिर्विषयः । अट्टहासजातिस्वरूपं विषयी । वैत्यादिगुणो निमित्तं गम्यते । अत्र यथा द्योतकशब्दस्यावापोद्धाराभ्यामुत्प्रेक्षात्वमपहनुत्यलङ्कारत च भवति, एवं १. 'थयन्तु', २. 'ये । ह', ३. 'भेदेषु', ४. 'ति प्र', ५. 'श्वचयते ! सा', ६. 'खं' ख. पाठ:.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy