SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ निरूपणम् ] सव्याख्यालङ्कारसर्वस्वोपेतम्। विषयापह्नवेऽपह्नुतिः ॥ २० ॥ वस्त्वन्तरप्रतीतिरित्येव । प्रक्रान्तानपह्नववैधम्र्येणेदमुच्यते। आरोपप्रस्तावादारोपविषयापहुतावारोप्यमाणप्रतीतानानेकधात्वोलेखस्य सम्भवात् । तत्र सप्तम्यामुदाहृतम् । षष्ठयां यथा परदाराणामन्धो यदुनृप! शुद्धान्तयोषितां सुभगः । त्वं सहृदयः कवीनामप्राज्ञो दोषदर्शिनां चासि ॥ पञ्चम्यां यथा सङ्गामधीरनृपतिर्भीरधर्मादभीरुराहवतः । शुश्रूषुर्निगमविदस्तद्वाह्यविदो भवत्यशुश्रूषुः ।। चतुर्थी यथा प्रतिपन्नाय नृशंसः कारुणिकस्तिष्ठते विपन्नाय । अभ्यर्थिने वदान्यो वाग्ग्मी विदुषे च रविवर्मा ।। तृतीयायां यथा कुवलयविकासविधिना राजा यदुनाथ ! तेजसा भास्वान् । त्वं विक्रमेण बलिजित् सर्वज्ञतया गिरीशश्च ।। द्वितीयायां यथा बालिशमविशेषज्ञो नन्दयति विपश्चितं विशेषज्ञः । अपकारिणं कृतघ्नो यदुपतिरुपकारिणं कृतज्ञश्च । प्रथमायां यथा -- सख्या यदुपते! सन्तो गुरवः प्रश्रितेन च । नीतास्त्वया परा तृप्तिमास्तिकेन च देवताः ॥ विषयापह्नव इति । विषयग्रहणेन निश्चयगर्भनिश्चयान्तयोः विषय्यपह्नववतोः सन्देहयोावृत्तिः । अपह्नवोऽपलापः । विषयापहवसद्भावमात्रे नायमलकार इत्याह-वस्त्वन्तरप्रतीतिरिति । भ्रान्तिमत्सूत्रादनुवर्तत इति भावः । प्रक्रान्तेति । रूपकमारभ्य यावदुल्लेखं प्रक्रान्तविषयानपह्नववैधयॆण विरोधसम्बन्धादस्येह प्रस्तावः । इदमपह्नत्यलङ्करणम् । यद्यपि विषय इति वस्त्वन्तरेति च सामान्येन निर्दिष्टं, ताथपि प्रकरणाद्
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy