________________
निरूपणम् ]
Horror लङ्कार सर्वस्वोपेतम् ।
सत्यप्रीतिविधानदक्ष ! विजयप्राग्भावभीम ! प्रभो ! साम्राज्यं वरवीर ! वत्सरशतं वैरिञ्चमुच्चैः क्रियाः ॥" अत्र त्वमेव हंस इत्याद्यारोपणपूर्वको मानसमेव मानसमित्या - द्यारोप इति लिष्टे शब्दमाला परम्परितम् ।
३३
"यामि मनोवाक्कायैः शरणं करुणात्मकं जगन्नार्थ ! | जन्मजरामरणार्णवतरणतैरण्डं तवाङ्घ्रियुगम् ॥" "पर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषान्धेस्तरङ्गो भग्नप्रत्यर्थिवंशोल्बणविजय करिस्त्यानदानाम्बुपट्टः । सङ्ग्रामत्रैस्नुताम्यन्मुरलपतियशोहंस नीलाम्बुवाहः
खड़ः क्ष्मासौविदः समिति विजयते मालवा खण्डलस्य ॥” त्कृष्टरससुधारसलक्षणोभयार्थवृत्तित्वात् । त्वमेवेत्यादि । ज्ञप्त्यपेक्षया हंसत्वारोपं मानसत्वारोपे निमित्तं ब्रुवतो मङ्कुकरय उत्पत्यपेक्षया मानसत्वाद्यारोपं हंसत्वाद्यारोपे निमित्तं वदतः काव्यप्रकाशकारस्यै च न विरोधः । लिष्टशब्दमाला परम्परितमिति । मानसशब्दो मनस्सरोविशेषयोवर्तते, कमलासङ्कोचशब्दो लक्ष्म्याः सङ्कोचे कमलानामसङ्कोचे च, दुर्गामार्गणशब्दो दुर्गाणाममार्गणे दुर्गाया मार्गणे च, समित्स्वीकारशब्दः स मिधां समितां च स्वीकारे, सत्यप्रीतिशब्दः सत्ये प्रोत सत्यां देव्यामत्रीतौ च, विजयशब्दः शत्रुपराभवेऽर्जुने चेति श्लिष्टत्वम् । दतिद्युतिदक्ष भीमशब्दानां संज्ञाव्यतिरेकेणाथन्तिरमैं नाश्रयणीयम् । उभयोरपि रूपकयोः श्लिष्टत्वे कस्य किं निमित्तं स्यात्, प्रक्रमभेदप्रसङ्गश्च । एकस्यैव वर्णनीयस्य बहुभिहंसादिभिः सह रूपितत्वान्म ( लात्वम् । यामीत्यादि । अत्रा ङ्घ्रियुगस्य तरण्डत्वारोपे हेतुर्जन्मादेरर्णवत्वारोपः । अङ्घ्रियुगस्यैकवारमेव रूपितत्वाच्च केवलत्वम् । पर्यङ्क इत्यादि । भग्नप्रत्यर्थिवंशत्वादुल्बणो विजय एव करी तस्य स्त्यानदानाम्बुपट्टः । अत्र क्ष्मासौविदल्ल
१. 'ष्टत्वं श' क. ख. पाठः • ४. 'त्रासता',
५. 'स्य वच', ६.
२. 'थम्' क. पाठ:- ३. 'क' क. ख. पाठः'मात्र', ७. 'हे' ख. पाठ:.
F