________________
२८
अलङ्कारसूत्र
[स्मरण]
सदृशानुभवाद् वस्त्वन्तरस्मृतिः स्मरणम् ॥ १४ ॥
वस्त्वन्तरं सदृशमेव । अविनाभावा भावान्नानुमानम् ।
यथा
“अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तत्रैव तुल्यरूपम् । कुशिकसुतमखद्विषां प्रमाथे
धृतधनुषं रघुनन्दनं स्मरामि ॥" सादृश्यं विना तु स्मृतिर्नायमलङ्कारः । यथा - "अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः । रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तिम् ॥” अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वेन स्मर्तृदशाभावित्वमसमीचीनम् । प्रेयोलङ्कारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः । यथा - 'अहो कोपेऽपि
सदृशानुभवादित्यादि । येनकेनचित् सदृशस्य दर्शनाद् यस्य कस्यचित् स्मृतेरलङ्कारत्वेऽतिप्रसङ्गः । अत आह - वस्त्वन्तरमिति । अनुभूयमानेनेति शेषः । सदृशशब्दस्य सम्बन्धिशब्दत्वात् । अविनाभावाभावादित्यादि । नहि सदृशानुभवस्य वस्त्वन्तरस्मृतेश्च व्याप्तिरस्ति । नायमलङ्कार इति । अनलङ्कारोऽलङ्कारान्तरं वा । अनुगोदमित्यादावनलङ्कारः । 'अहो' इत्यादावलङ्कारान्तरम् । अत्रानुगोदमित्यादि । अत्रे स्वापस्य स्मृतिः सहचरितदेशदर्शनात् । स्मर्तव्यदशा स्वापावस्था । स्मर्तृदशैतद्वचनप्रयोगसमयः । असमीचीनम् इदानीमविद्यमानत्वात् । प्रेयोऽलङ्कारशब्देनाजितस्मृत्याख्यो व्यभिचार्यपरं प्रत्यङ्गभूत उच्यते ।
'थै' क ख. पाठः, २,
'त्र च स्वा' ख. पाठः