________________
[ भावोदय - सन्धि-शबलता -
२१२
अलङ्कारसूत्रं
अत्रे कोपस्य प्रशः । एवमन्यत्राप्युदाहार्यम् । “तस्याः सान्द्रविलेपनस्तनयुगप्रश्लेषमुद्राङ्कितं
किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते । इत्युक्ते व तदित्युदीर्य सहसा तत् सम्प्रमाष्टुं मया साश्लिष्टा रभसेन तत्सुखवशात् तुन्व्यापि तद्विस्मृतम् ॥” “एकस्मिञ्छयने पराङ्मुखतया वीतोत्तरं ताम्यतो
रन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम् । दम्पत्योः शनकैरपाङ्गवलनामिश्रीभवच्चक्षुषो
भग्नो मानकलिः सहासरभसव्यासक्तकण्ठग्रहः ॥" अत्रेर्ष्याकोधात्मनो मानस्य प्रशमः । एवमन्यत्राप्युदाहार्यम् ॥ भावोदय सन्धिशबलताश्चैते पृथगलङ्काराः ॥ ८३ ॥
भावस्योक्तरूपस्योदय उद्गमावस्था, सन्धिर्द्वयोर्विरुद्धयोः स्पर्धिभावेनोपनिबन्धः, शबलता बहूनां पूर्वपूर्वोपमर्दनेनोपनिबन्धः । एते च पृथग रसवदादिभ्यो भिन्नत्वेनालङ्काराः । एतत्प्रतिपादनं चोटादिभिरेषां पृथगलङ्कारत्वेन नौचित्येन प्रवृत्तौ । अतो रसाभासभावाभासयोर्द्वयोरप्येतदुदाहरणम् । अत्र कोपस्येति । कोपः रौद्रैस्थायिभावः क्रोधः, तस्य च रसत्वेनानभिव्यक्तौ व्यभिचारित्वाभावाङ्गीकाराद् भावत्वमाश्रित्य तत्प्रशमो भावप्रशमत्वेनोदाहृतः । एवमन्यत्रापि स्थायिभावानां शान्त्यादिवचने भावशान्त्यादित्वं द्रष्टव्यम् । अत्रेर्येत्यादि । पूर्वत्रोदाहरणे नायिकाश्रयस्येयमानस्य, उत्तरत्रोभयाश्रयस्य प्रणयक्रोधस्वरूपस्य ॥
1
सूत्रे पृथगित्यस्यावध्यनिर्देशादवधिं दर्शयति – रसवदादिभ्य इति । भिन्नत्वेनेति । यद्यपि भावोदयादिषु तत्तद्भावानां स्वानुभावविभा१. 'स्य', २. ‘मः। त', ३. 'च', ४. 'वप', ५. 'देनोप' क. ख. पाठः. ६. 'त्यप्र' ख. ग. पाठः ७ 'द्रस्य स्था' ग. पाठः