SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ सम्याख्यालङ्कारसर्वस्वोपेतम्। "अनातपत्रोऽप्ययमत्र लक्ष्यते सितातपरिव सर्वतो वृतः। अचामरोऽप्येष सदैव वीज्यते विलासबालव्यजनेन कोऽप्ययम् ॥" इति । अत्र प्रथमप्रकारविषयोऽयमलङ्कारो न प्रकारान्तरगोचरः। कविसमर्पितानां धर्माणामलङ्कारत्वात् । न हिमांशुलावण्यादीनामिव वस्तुसन्निवेशिनाम् । अपिच "शब्दानाकुलता चेति तस्य हेतून् प्रचक्षते" इति भामहीये 'वाचामनाकुल्येन भाविकमिति चोद्भटलक्षणे व्यत्यस्तसम्बन्धरहितशब्दसन्दर्भसमर्पितत्वं प्रत्यक्षायमाणत्व कोलम्बाधिपते ! किरन् दिशि दिशिच्छन्नार्कभासः शरा नीषदत्तदृगञ्चलस्त्वमधुना न द्रष्टुमीशिष्यसे ॥ अत्र विशिष्टस्य भाविदर्शनाशक्तिविषयस्यानवगतस्य वर्णनीयस्य प्रत्यक्षायमाणत्वम् । अनातपत्रोऽपीत्यादि । आतपत्रचामरात्ययेऽपि तद्वत्तया दृश्यमानत्वे वर्णनीयस्य माहात्म्यमेव हेतुः, न तु वर्णनम् । तच्च माहात्म्यं कोऽप्ययमित्यनेन प्रकटितम् । प्रथमप्रकारो वर्णनवशादेव प्रत्यक्षायमाणत्वलक्षणः । एवं स्वतः प्रत्यक्षायमाणस्य वर्णने भाविकत्वं निरस्य चिरन्तनलक्षणानुरोधाच्चैवंविधे विषये भाविकत्वं न स्यादित्याहअपिचेत्यादि। "चित्रोदात्ताद्भुतार्थत्वं कथायाः स्वभिनीतता । शब्दानाकुलता चेति तस्य हेतुं प्रचक्षते ॥" स्वामिनतिता आङ्गिकादिचतुर्विधाभिनयशालित्वम्। "प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः । अत्यद्भुताः स्यात् तद्वाचार्मनाकुल्येन भाविकम् ॥" . १. 'पि स एव शोभते', २. 'ए' क. स. पाठ:. ३. 'नुकूल', ४. 'मानुकूल्ये' ग. पा.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy