SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ निरूपणम्] सव्याख्यालङ्कारसर्वस्वोपेतम् । १६५ पादकमन्तरेण हेतुत्वेनोपन्यासे काव्यलिङ्गमेव । तटस्थत्वे नोपन्यस्तस्य तु हेतुत्वेऽर्थान्तरन्यासः । एवञ्चास्यां प्रक्रियायां कार्यकारणयोर्वाक्यार्थयोर्हेतुत्वे काव्यलिङ्गमेव पर्यवस्यति । समर्थ्यवाक्यार्थस्य सापेक्षत्वात् ताटस्थ्याभावात् । ततश्च सामान्यविशेषभाव एवार्थान्तरन्यासस्य विषयः । यत् पुनरर्थान्तरन्यासस्य कार्यकारणगतत्वेन समर्थकत्वमुक्तं, तदुक्तलक्षणं काव्यलिङ्गमनाश्रित्य, तद्विषयत्वेन लक्षणान्तर. स्यौद्भटेराश्रितत्वात् । उक्तलक्षणाश्रयणे तु 'यत्त्वन्नेत्रेति विवितो विषयः काव्यलिङ्गस्यार्थान्तरन्यासाद् दर्शित इति कार्यकारणयोः समर्थ्यसमर्थकत्वमर्थान्तरन्यासे पूर्व दर्शितमितीयं गमनिकायितव्या ॥ एवं तर्कन्यायमूलमलङ्कारद्वयमिह प्रतिपादितम् । अधुना वाक्यन्यायमूला अलङ्कारा उच्यन्ते । तत्र - इत्यस्य । तत्रैवेत्येवकारेण हेतुत्वेनोपादानं व्यवच्छिनत्ति । हेतुत्वेनोपन्यासे सापेक्षत्वेन निर्देशे । तटस्थत्वेन निरपेक्षत्वेन । एवञ्चेति । काव्यलिङ्गार्थान्तरन्यासयोर्व्यवस्थितविषयत्वे । कार्यकारणेति । 'सहसा विदधीते'त्यादौ 'पृथ्वि! स्थिरीभवे'त्यादौ च । उक्तलक्षणं 'हेतोर्वाक्यपदार्थत्वे' इत्येवंरूपम् । तद्विषयत्वेन काव्यलिङ्गविषयत्वेन । लक्षणान्तरस्य प्रत्याय्यप्रत्यायकभावविषयहेतुत्वात्मनः । यदुक्तं - ___ "श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा । हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ॥" इति । विविक्तो विषय इति । कार्यकारणभावप्रतीतिशून्यो ज्ञाप्यज्ञापकभावमात्रोपलक्षितः ॥ ___ वाक्यन्यायो मीमांसान्यायः । ऊर्ध्वं निर्दिष्टाः प्रथमं निर्दिष्टा १. 'तयोप', २. 'स्य हे', ३. 'णवाक्या', ४. 'यणीया ॥', ५. 'यं प्र' क. ख. पाठः, ६. 'तरल' क. पाठः.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy