SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १४४ अलङ्कारसूत्रं [अतिशयोक्ति अतिशयोक्तौ लक्षितायामपि कश्चिद् भेदः कार्यका रणप्रस्तावेनेहोच्यते - कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चातिशयोक्तिः ॥ ४३ ॥ इह नियतपूर्वकालभावि कारणं नियतपश्चोत्कालभावि च कार्यमिति कार्यकारणयोर्लक्षणं प्रसिद्धम् । यदा तु विशेषप्रतिपादनाय तयेोरेतद्रूपापगमः क्रियते, तदातिशयोक्तिः । एतद्रूपापगमश्च कालसाम्यनिबन्धनः कालविप - र्यासनिबन्धनश्वति द्विधा भवन्नतिशयोक्तिमपि द्वैविध्येऽवस्थापयति । क्रमेणोदाहरणं— “पश्यत्सूद्गतसान्द्रविस्मयरसप्रोत्फुल्लनेत्रोत्पलं भूपालेषु तवात्र सूक्ष्मनिशिते निस्त्रिंशधाराध्वनि । कीत्र्त्या च द्विषतां श्रिया च युगपद् राजन्यचूडामणे ! हेलानिर्गमनप्रवेशविधिना पश्येन्द्रजालं कृतम् ॥” “पथि पथि शुकचञ्चूचारुराभाङ्कुराणां दिशि दिशि पवमानो वीरुधां लासकश्च । इव दग्धोऽपी'त्यादाāप्यस्पष्टत्वप्रसङ्गः । रूपकभेद एवेति । अधिरोपितवैशिष्ट्यं रूपकमित्यर्थः ॥ कश्चिद् भेद इति । अतिशयोक्तिनिरूपणे प्रपञ्चार्थं लक्षयिष्यत इति निर्दिष्टः । कार्यकारणयोरित्यादि । कार्यकारणयोरव्यभिचारित्वाशुकारित्वलक्षणस्यातिशयस्योक्तिरतिशयोक्तिरिति सामान्यलक्षणम् । समकालत्व इत्यादिना भेदनिर्देशः । विशेषेति । अव्यभिचारित्वादिरूपो विशेषः । १. 'तकालपूर्वभा', २. 'श्वाद्भाविका' ३ 'धे स्था', ५. 'तः' क. ख. पाठः. ६. 'वस्प' क. पाठः • ४. 'ण यथा –१', -
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy