SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ निरूपणम् ] सन्याख्याकङ्कारसर्वस्वोपेतम् । इति त्वद्यतनाः । इयं च विशेषोक्तिवदुक्तानुक्तनिमित्तभेदाद् द्विधैव । तत्रोक्तनिमित्तोदाहृता । अनुक्तनिमित्ता यथा --- “अङ्गलेखामकाश्मीरसमालम्भनपिञ्जराम् । अनलक्तकताम्राभामोष्ठमुद्रां च बिभ्रती ॥" अत्र सहजत्वं निमित्तं गम्यमानम् । इयं च मालयापि भ वन्ती दृश्यते । यथा - - १४१ "अनिद्रो दुःस्वप्नः प्रपतनमनद्रिद्रुमतटं जराहीनः कम्पस्तिमिररहितस्वाससमयः । अनाघातं दुःखं विगतनिगला बन्धनधृतिः सजीवं जन्तूनां मरणमवनीशाश्रयरसः || ” विभावनां लक्षयित्वा तद्विपर्ययस्वरूपां विशेषोक्ति लक्षयति - कारणसामग्रये कार्यानुत्पत्तिर्विशेषोक्तिः ॥ ४२ ॥ "दर्शितेन निमित्तेन निमित्तादर्शनेन च । तस्या बन्धो द्विधा लक्ष्ये दृश्यते ललितात्मकः ॥" इत्युक्तनिमित्तत्वादिरूपेण विशेषोक्तावेव यद् भेदकथनं, तदस्या विभावनायामपि द्रष्टव्यमित्याह - इयं चेति । उदाहृतेति । अनासवाख्यमित्यत्र । अनिद्र इत्यादि । अत्रैकस्यैवावनीशाश्रयरसस्य दुःस्वप्नाद्यारोपणद्वारा कार्यभूतस्य निद्रादिबहुकारणाभावोपनिबन्धान्मालात्वम् । सजीवमित्यत्र जीवाभावलक्षणस्य हेतोरभावः सजीवत्वविरोधिमुखेनोपनिबद्धः । दुःस्वशादेः कार्यस्यारोपितत्वाद् विरोधसमाधिः ॥ सत्यपि विद्यमानापि । विशेषमित्यादिना विशेषायोक्तिर्विशेषोक्तिरिति निरुक्तिर्दर्शिता । काव्यप्रकाशकारेणाचिन्त्यनिमित्तेत्युक्तं तृतीयभेद १. 'त्यथ' क. ख. पाठः.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy