SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ निरूपणम्] सध्याख्यालकारसर्वस्वोपेतम् । १२९ इति प्रतिज्ञातस्य सातिशयो मरणशङ्कोपजनकत्वादिर्विशेषः । तथैव ज्योत्स्नेत्यादावंशोक्तावंशान्तरस्य म्रियत इति प्रतिपाद्यस्याशक्यवचनीयत्वादिविशेषः । एवञ्च आक्षेपे इष्टोऽर्थः, तस्यैव निषेधः, निषेधस्यानुपपद्यमानत्वादसत्यत्वं, विशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते । तेन न निषेधविधिः, नापि विहितनिषेधः । किन्तु निषेधेन विधेराक्षेपः । निषेधस्यासत्यत्वाद् विधिपर्यवसानात् । विधिना तु निषेधोऽस्य भेदत्वेन वक्ष्यते । ततश्च हर्षचरिते - अनुरूपो देव्या इत्यात्मसम्भावनेत्यादौ, तथा 'यामीति न स्नेहसदृशं मन्यत' इत्यादावुक्तविषय आक्षेपः । 'केवलं बाल इति सुतरामपरित्याज्योऽस्मि । रक्षणीय इति भवद्भुजपञ्जरं रक्षास्थानम्' इत्यादावाक्षेपबुद्धिर्न कार्या । बालत्वादेरुक्तस्य निषेध्यत्वेनाविवक्षितत्वात् । प्रत्युतात्र बाल्यादिः परित्यागनिषेधकत्वेन प्रतीयते । तेन नायमाक्षेपः । कस्तयं विच्छित्तिसहायेन किमित्यादिनिषेधेनाशक्यवचनीयत्वादिविशेषविशिष्टमंशान्तरमाक्षिप्यते । तस्यैवेत्येवकारेण निषेधानुपपद्यमानताहेतुमिष्टस्यानिषेध्यत्वं द्योतयति। न निषेधविधिरिति । अत्र – निषेधे तात्पर्याभावो हेतुः । विधिराक्षेप इत्यत्र हेतुमाह-निषेधस्येत्यादि । वक्ष्यत इति । 'अनिष्टविध्याभासश्चे'त्यत्र । ततश्चेति । एवमाक्षेपस्य विभक्तविषयत्वात् । उक्तविषय इति । प्रसीदेति ब्रूयामितिवत् । अत्र चानुरूपो देव्या इत्यादिरूपस्य वस्तुकथनस्य नैभृत्यादिविशेषप्रतिपादनाय निषेधः क्रियते । स च निषेध्यस्येष्टवादाभासः । प्रत्युतेति । न केवलमुपक्रान्तस्य बाल्यस्य निषेध्यत्वाभावः, यावन्निषेधकत्वमपीत्यर्थः । कस्तीत्यादि । अयं विच्छित्तिप्रकारः . १. 'षः । ज्यो', २. स्नादौ तथांशो', ३. 'त्व विशेषः वि', ४. 'त् । किञ्च वि. ५. 'नाक्षे' क. ख. पाठः. ६. 'नापि न विहितनि' स्व. पाठः, ७. 'ध' क. पाठः .
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy