SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ निरूपणमें ] सव्याख्यालङ्कारसर्वस्वोपेतम्। त्रिविधः । तत्रोदात्तादिस्वरभेदात् प्रयत्नभेदाच शब्दान्यत्वे शब्दश्लेषः, यत्र प्रायेण पदभङ्गो भवति । अर्थश्लेषस्तु यत्रं खरादिभेदो नास्ति । अत एव न तत्र सभङ्गपदत्वम् । सङ्कलनया तूभयश्लेषः । यथा "रक्तच्छदत्वं विकचा वहन्तो . नालं जलैः सङ्गतमादधानाः । निरस्य पुष्पेषु रुचिं समयां | पद्मा विरेजुः श्रमणा यथैव ॥" अत्र रक्तच्छदत्वमित्यादावर्थश्लेषः । नालमित्यादौ शब्दश्लेषः। उभयघटनौयामुभयश्लेषः । ग्रन्थगौरवभयात् तु पृथङ् नोदाहृतम् । अलङ्कार्यालङ्कारभावस्य च लोकवदेवाश्रयाश्रयिचेत्यादि । उदात्तादीत्यादिशब्देनानुदात्तस्वरितौ गृह्यते । प्रयत्नभेदाद् गौरवलाघवरूपात् । यत्र प्रायेणेति । प्रायेणेत्यनेन यत्र समासभेदेनान्यर्थी वा स्वरभेदो भवति, तत्र 'मुक्ताश्रीरि'त्यादौ 'अपारिजातवार्तापी'त्यादौ चैकपद्येऽपि शब्दश्लेषत्वमिति दर्शयति । तथाहि-मुक्ताश्रीरित्यत्र परित्यक्ता शोभेत्यस्मिन्नर्थे बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरत्वम् । मुक्तायाः श्रीरिति षष्ठीतत्पुरुषत्वे समासान्तोदात्तत्वम् । अपारिजातवार्तेत्यत्रापगता अरिजातवार्तेति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अविद्यमानपारिजातवातेति बहुव्रीहौ 'नसुभ्याम्' (६. २. १७२) इत्यन्तोदात्तत्वमिति स्वरभेदः । स्वरादीत्यादिशब्देन प्रयत्नो गृह्यते । सङ्कलनया शब्दार्थश्लेषयोः संसर्गात् । रक्तच्छदत्वं रक्तपत्रत्वं रक्तवासस्त्वं च । विकचा विकसिताः विकेशाश्च । नालं. मृणालं न अलं च । श्रमणपक्षे जलैः संगतं सङ्गम् अलं पर्याप्त नादधाना इत्यन्वयः । पुष्पेषु रुचिम् इतरपुष्पनिष्ठां शोभां कामरुचिं च । रक्तच्छदत्वमित्यादावित्यादिशब्देन विकचा इत्येतद् गृह्यते । रक्तच्छदत्वमि १. 'च शब्दाच श', २. 'त्र प्रायेण स्व', ३. 'नया तूभ', ४. 'यात् ', ५. 'स्य लो' क. ख. पाठः, ६, 'वात्', ७. 'था ख', ८. 'र्थसंश्छे' ख• पाठः.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy