SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ निरूपणम्] सव्याख्यालङ्कारसर्वस्वोपेतम् । "द्यामालिलिङ्ग मुखमाशु दिशां चुचुम्ब ___ रुडाम्बरः शशिकलामलिखत् करात्रैः । अन्तर्निमग्नचरपुष्पशरोऽतितोपात् किं किं चकार तरुणो न यदीक्षणाग्निः ॥" लौकिकं च वस्तु रसादिभेदाद् नानारूपं स्वयमुत्प्रेक्ष्यम् । “यैरेकरूपमखिलास्वपि वृत्तिषु त्वां ___ पश्यद्भिरव्ययमसङ्ख्यतया प्रवृत्तम् । . लोपः कृतः खलु परत्वजुषो विभक्ते स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये ॥" अत्रागमशास्त्रप्रसिद्ध वस्तुनि व्याकरणेशास्त्रप्रसिद्धवस्तुसमारोपः। "सीमानं न जगाम यन्नयनयोर्नान्येन यत् सङ्गतं न स्पृष्टं वचसा कदाचिदपि यद् दृष्टोपमानं न यत् । अर्थादापतितं न यन्न च न यत् तत् किञ्चिदेणीदृशो लावण्यं जयति प्रमाणरहितं चेतश्चमत्कारकम् ॥” कण्टकिभिरिति । विशेषणसाम्धमिति । श्लिष्टत्वलक्षणम् । व्यवहारसमारोपप्रकारेत्यादि । यद्यपीतः पूर्वं दत्तेष्वखिलेष्वप्युदाहरणेषु लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः, तथापि स्वतन्त्रतयोपन्यासाय द्यामालिलिङ्गेत्याधुपन्यासः । अत्रेश्वरेक्षणाग्न्यादीनां कामुकादीनां च लौकिकत्वम् । आलिङ्गनादेः कार्यस्य समारोपाद् अन्तर्निमग्नेत्यादिविशेषणस्य साधारणत्वाचोभयमयत्वम् । लौकिकेत्यादि । अत्र च रौद्रे शृङ्गारव्यवहारः । यरित्यादि । वृत्तिः चित्तवृत्तिः परार्थाभिधानं च । अव्ययं व्ययरहितं पदभेदं च । सङ्खयातिगत्वादसत्त्ववाचितयाँ वासङ्ख्यत्वम् । परत्वजुषो विभक्तेः अन्यत्वजुषो विभागस्य परदेशवर्तिनः स्वादेश्व । लक्षणं १. 'र', २. 'पातात्', ३. 'भेदं स्व', ४. 'किल प', ५. 'ण' क. ख. पाठः. ६. 'दिकत्वा' क. पाठ:. ७. 'यास' ख. पाठः,
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy