________________
७४
काव्यमाला।
धानेन शब्दार्थयोभिन्नत्वं वाच्यवाचकभावश्च दर्शितो भवति । श्रोत्रेन्द्रियग्राह्यो हि शब्दः । तदन्येन्द्रियग्राह्यस्त्वर्थः । शब्दे चोच्चारिते सत्यर्थः प्रतीयत इति । तथा शब्दार्थों काव्यमित्युक्तम् , अतश्चक्षुर्निकोचमूर्धकम्पाङ्गुलिदर्शनादिप्रतिपादितार्थस्य काव्यत्वनिवृत्त्यर्थं प्रवर्तते यस्य वाचकः शब्द इत्युक्तम् । वाचकस्यापि वाच्यसिद्ध्यर्थं विशेषणमाह-अभिधा प्रतीतिः सा विद्यते यस्य स तथा । ध्वनौ हि प्रतीयमानार्थसंभव इति । प्रतीतिश्च यस्य यो विद्यमानस्तेन यः सन्सोऽर्थः । यस्तु न विद्यते तत्र प्रतीत्यभावान्नासावर्थ इत्युक्तं भवति । लक्षणमभिधाय प्रभेदानाह-तस्येत्यादि । इति परिसमाप्त्यर्थः । तस्यार्थस्यैतावत एव द्रव्यगुणक्रियाजातिलक्षणाश्चत्वारः प्रभेदाः ॥ तेषां च यथोद्देशं लक्षणं वाच्यमिति कृत्वा द्रव्यस्य तावदाह
जातिक्रियागुणानां पृथगाधारोऽत्र मूर्तिमद्र्व्यम् ।
दिक्कालाकाशादि तु नीरूपमविक्रियं भवति ॥ २ ॥ जातीति । अत्रैतेषु मध्ये द्रव्यं मूर्तिमदिन्द्रियग्राह्यमुच्यते । गुणस्य द्रव्यत्वनिवृत्त्यर्थमाह-पृथक्प्रत्येकं जातिगुणक्रियाणामाधार आश्रयः । जात्यादयो हि न कदाचिदपि द्रव्यं विना भवन्तीति । पृथग्ग्रहणं तु केवलानामपि जात्यादीनामाधारत्वे द्रव्यत्वप्रतिपत्यर्थम् । अन्यथा हि समुदितानामेव य आधारस्तदेव द्रव्यं स्यात् । ततश्च निष्क्रियत्वात्पाषाणादीनां द्रव्यत्वं न स्यात् । मूर्तिमदिति वचनादिगादीनां द्रव्यत्वं न स्यात् । अथ चेष्यतेऽत आह–दिक्कालेल्यादि । तुः पूर्वस्माद्विशेषे । मूर्तं द्रव्यमुच्यते । दिक्कालाकाशात्ममनांसि पुनर्नीरूपाण्यपि द्रव्यमित्यर्थः । तत्र नीरूपत्वादविक्रियं भवति । मूर्तिमत्पुनः सविकारमेव ॥ अथ द्रव्यभेदानाह
नित्यानित्यचराचरसचेतनाचेतनर्बहुभिः ।
भेदैविभिन्नमेतविधा द्विधा भूरिशो भवति ॥ ३ ॥ नित्येति । एतद्रव्यं नित्यानित्यादिभिर्भेदैर्बहुभिर्द्विधा द्विधा विभिन्नं सद्भूरिशोऽनेकशो भवति । आदिग्रहणात्सवचनावचनव्यक्ताव्यक्तस्थूलसूक्ष्मनकंचरदिवाचरस्थलजजलजप्रभृतयो भेदा गृह्यन्ते । बहुग्रहणमानन्त्यप्रतिपादनार्थम् । न च वाच्यं चराचरयोः सचेतनाचेतनयोश्च न विशेष इति । वृक्षादयो ह्यचरा अपि सचेतनाः ॥ अथ गुणः
द्रव्यादपृथग्भूतो भवति गुणः सततमिन्द्रियग्राह्यः ।
सहजाहार्यावस्थिकभावविशेषादयं त्रेधा ॥४॥ द्रव्यादिति । द्रव्यादपृथग्भूतो द्रव्यसमवायी गुणो भवति । जातिक्रिययोव्यस्थत्वाद्गुणत्वं स्यादित्याह-सततमिन्द्रियग्राह्यः सर्वदैव प्रत्यक्षगम्यः । नानुमेय इत्यर्थः । जातिक्रिये तु न प्रत्यक्षगम्ये । गुणं च केचिदुत्पाद्यसहजत्वेन द्विधेति ब्रुवते तन्निरासार्थ