________________
७ अध्यायः ]
पुष्टेति । मध्यममपि वाक्यं सादरं रचयेत् । किमविशेषेण नत्साह पुष्टी हृदयावकोsर्थ एवालंकारो यस्य तत्तथाभूतम् । एतदुक्तं भवति — यद्यपि वक्रोक्त्यादयोऽलंकारा न सन्ति तथापि तद्विवक्षितोऽर्थः सरस उत्कृष्टो वा विधेयः । यथा-' - 'भ्रूभेदो गुणितश्चिरं नयनयोरभ्यस्तमामीलनं रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः । धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथंचिन्मया बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता ॥' अपिशब्दो मध्यवाक्यस्यादुष्टवाक्यमध्ये समुच्चयार्थः । अन्यालंकारविरहात्तत्र कस्यचिदनादरः स्यादिति सादरग्रहणम् । अथ किमित्यपुष्टार्थ मध्यं नाद्रियत इत्याह — यत्किंचिदित्यादि । हि यस्मादतः पुष्टार्थालंकाराद्यदन्यथान्यादृशमपुष्टार्थ तयत्किंचित् । नात्यादरणीयमित्यर्थः । किमिव । यथा —– गामभ्याजेति । 'देवदत्त गामभ्याज शुक्लां दण्डेन' इत्यत्र न शब्दार्थदोषो नापि कश्चिदलंकारो न चैतत्पुष्टार्थमतोऽत्र नादरो नाप्यनादरः । विषयस्त्वस्य कथासंधिसंहारौ । यथा - 'श्रियः कुरूणामधिपस्य पालनीम्' इत्यादि । यथा च - ' इति व्याहृत्य विबुधान्विश्वयोनिस्तिरोदधे' इत्यादि ॥ अथ सर्वेषामेव शब्ददोषाणां विषयविशेषे साधुत्वं दर्शयितुमाहअनुकरणभावमविकलमसमर्थादि स्वरूपतो गच्छन् ।
न भवति दुष्टमतादृग्विपरीतक्लिष्टवर्णे च ॥ ४७ ॥
काव्यालंकारः ।
१.
अनुकरणेति । असमर्थादिदोषैर्दुष्टमपि पदं वाक्यं वाविकलं परिपूर्ण स्वरूपतोऽनुक्रियमाणं दोषाय न भवति । अर्थभेदेन शब्दान्तरत्वादिति भावः । अनुचिकीर्षया प्रयुक्तमथ च प्रतिपादनायासमर्थं तदविकलग्रहणेन दुष्टमिति दर्श्यते । तथातादृशा भिन्नखरूपत्वादसदृशा विपरीता दुष्टक्रमाः क्लिष्टा लुप्ता वर्णा यस्य तत्तथाविधम् । तदपि पदं न दोषाय । यथा विकटनितम्बायाः पतिमनुकुर्वाणा सखी प्राह - 'काले माषं सस्ये मासं वदति शकासं यश्च सकाशम् । उष्ट्रे लुम्पति रं वा षं वा तस्मै दत्ता विकटनितम्बा ||' इत्यादि ॥
इति श्रीरुद्रकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः षष्ठोऽध्यायः समाप्तः ।
सप्तमोऽध्यायः ।
शब्दार्थौ काव्यमित्युक्तम् । तत्र शब्दलक्षणप्रभेदालंकारदोषा अभिहिताः । इदानी - -मर्थस्य तान्विवक्षुराह -
अर्थः पुनरभिधावान्प्रवर्तते यस्य वाचकः शब्दः ।
तस्य भवन्ति द्रव्यं गुणः क्रिया जातिरिति भेदाः ॥ १ ॥
अर्थ इति । पुनःशब्दो लक्षण विभागार्थः । वर्णसमुदायात्मकः शब्दः । अभिहितोऽर्थः 'पुनः । स यस्य वाचकोऽभिधायकः शब्दः प्रवर्तते । इत्यनेन त्वर्थस्य शब्दवाच्यत्वाभि