________________
७ अध्यायः]
काव्यालंकारः। माह-सहजेत्यादि । तत्र सहजो गुणो यथा-क्षत्रिये शौर्यम् । काके काष्र्ण्यम् । आहार्यों यथा-शास्त्राभ्यासात्पाण्डित्यम् । पटे रागः । आवस्थिको यथा-फलानां लौहित्यम् । केशानां शौक्लयम् ॥ अथ क्रिया
नित्यं क्रियानुमेया द्रव्यविकारेण भवति धात्वर्थः ।
कारकसाध्या द्वेधा सकर्मिकाकर्मिका चेति ॥ ५॥ नित्यमिति । धात्वर्थः क्रिया भवति । 'क्रियाभावो धातुः' इति वचनात् । सा तु न प्रत्यक्षा । किं तु'द्रव्यस्य तण्डुलादेर्विकारेण वैक्लेदादिनानुमेया। गमनादिका तु देशान्तरप्राप्त्यादिनेति । सा च कारकैः कर्तृकर्मादिभिः साध्या निष्पाद्या यदुक्तम्-सर्वकारकनिर्वा कर्तृकर्मद्वयाश्रया । आख्यातशब्दनिर्देश्या धात्वर्थः केवलं क्रिया ॥' सापि सकर्मिकाकर्मिकात्वभेदेन द्वेधा । आद्या ग्रामं गच्छतीत्यादिका । द्वितीया आस्ते शेते इत्यादिका । नियतानियतकर्मिकात्वसमुच्चयार्थश्वशब्दः । तत्राद्या कटं करोतीति । द्वितीया वहति भारम् , वहति नदी ॥ अथ जातिःभिन्नक्रियागुणेष्वपि बहुषु द्रव्येषु चित्रगानेषु ।
एकाकारा बुद्धिर्भवति यतः सा भवेजातिः ॥ ६ ॥ भिनेति । बहुषु द्रव्येषु यतो यद्वशादेकाकारा समाना बुद्धिर्भवति सा जातिर्भवेदिति। कदाचित्समानगुणक्रियायोगात्सा बुद्धिर्भवेदित्याह-भिनेत्यादि । भिन्नौ विलक्षणौ कियागुणौ येषु तेष्वपि । कदाचिदत्यन्तमवयवसादृश्याद्वा सा स्यादित्याह-चित्रगात्रेविति । चित्रं नानारूपं काणकृशकुब्जादिकं गात्रं येषां तेषु । सा च जातिस्त्रिष्वपि द्रव्यक्रियागुणेषु समवेतेति त्र्याश्रया ॥ अथासामेव द्रव्यगुणक्रियाजातीनामन्यथात्वनियममाह
सर्वः खं खं रूपं धत्तेऽर्थो देशकालनियमं च ।।
तं च न खलु बनीयान्निष्कारणमन्यथातिरसात् ॥ ७ ॥ सर्व इति । सर्वोऽर्थो द्रव्यगुणक्रियाजातिलक्षणः खं स्वमात्मीयं खभावं देशकालनियमं च धत्ते । नियते क्वापि देशे काले च नियताकारश्चार्थों भवतीत्यर्थः । ततः किमित्याह-तं चेत्यादि । चशब्दो हेतौ । खल्ववधारणे । ततः कारणात्तमर्थमन्यथा नैव वनीयादित्यर्थः । तत्र ये नित्या भावास्तेषां वर्तमानेन निर्देशो न्याय्यः । अतीतानां तु भूतेन । अनागतानां भविष्यत्कालेन । एवं चराचरसचेतनाचेतनादिषु द्रष्टव्यम् । देशकालनियमश्च यथा-हिमवति हिमस्य सदा सद्भावोऽन्यत्र तु शीतकाले । एवमन्यदपि । निष्कारणग्रहणं कारणसद्भावेऽन्यथात्वस्यादुष्टत्वख्यापनार्थम् । यथा शुकसारिकादीनां व्यक्तवचनत्वे मनुष्यप्रयत्नः कारणमिति । कुतः पुनर्निष्कारणस्यान्यथाभिधानप्रसङ्ग