SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ५ अध्यायः] काव्यालंकारः। ५९ रणोपान्तं तोरणनिकटं राजपथो नियतमगम्यमदृश्यं च भवति । कुलवधूत्वादिति । बिन्दुच्युतकमाह-कान्त इत्यादि । कश्चित्कंचिदाह-एष बालेन्दुरपूर्णचन्द्रः खे वियति सदा न भवति । कान्तः कमनीयः । अत एव नयनानन्दी नयनानन्दकरः । अत्र बिन्दौ च्युतेऽर्थान्तरं भवति । इदं काचित्सखीमाह-हे बाले मुग्धे, कान्तो वल्लभो नयनानन्दी दुःखेन क्लेशेन भवति सदा । तस्मान्मैनं तिरस्कार्षीरिति शेषः । व्यजनच्युतकाक्षरच्युतकेत्यादिग्रहणात्संगृहीते तदुदाहरणे अप्यनयैव दिशा द्रष्टव्ये ॥ अथ स्पष्टप्रच्छन्नार्थप्रहेलिकामाह· कानि निकृत्तानि कथं कदलीवनवासिना स्वयं तेन । कथमपि न दृश्यतेऽसावन्वक्षं हरति वसनानि ॥ २९ ॥ कानीति । कदलीवनवासिना रम्भावनगतेन नरेण कानि निकृत्तानि कानि च्छिनानि । कथं केन प्रकारेणेति प्रश्ने । स्पष्टोऽपि प्रच्छन्नोऽर्थः । स चायम्-कानि शिरांसि मस्तकानि निकृत्तानि। कथम्। कदलीव रम्भेव । केन।असिना खगेन। कियन्ति। नव नवसंख्यानि । स्वयमात्मना । तेन दशाननेन । कथंशब्दोऽत्र विस्मये। चित्रमिदं यत्वयं तृणराजवदात्मनः शिरांसि च्छिन्नानीत्यर्थः । प्रश्नोत्तरात्त्वस्या अयमेव विशेषो यत्प्रश्नवाक्येनैवोत्तरदानम् । अथ व्याहृतार्थामाह-कथमपीत्यादि । असौ कश्चिदन्वक्षं प्रत्यक्षमेव वसनानि वस्त्राणि हरति । अथ च कथमपि न दृश्यते नावलोक्यते । अतः कोऽयं स्यात् । अत्रासाधारणविशेषणोपादानाद्वायुरिति गम्यते । नान्यस्य चौरादेरेवंविधा शक्तिरिति । प्रश्नोत्तराचास्या वायुवतः समीर इत्याद्यनियतशब्दत्वं विशेषः॥ अथ कारकगूढमाह पिबतो वारि तवास्यां सरिति शरावण पातितौ केन । वारि शिशिरं रमण्यो रतिखेदादपुरुषस्येव ॥ ३० ॥ पिबत इति । कश्चित्कंचिदाह-तवास्यां सरिति नद्यां शरावेण वर्धमानकेन भाजन. विशेषेण जलं पिबतः केन पातितौ । कौ पातिताविति साकाङ्क्षत्त्वात्कर्मात्र गूढम् । त चैवं प्रकटम्-हे एण मृग, तवास्यां सरिति वारि पिबतः केन शरौ बाणौ पातिता. विति । अथ क्रियागूढम्-वारि शिशिरेत्यादि । वारि जलम् , शिशिरं शीतलम् , रमग्यो नार्यः, रतिखेदानिधुवनायासादपुरुषस्येव । अत्र क्रिया गुप्ता। सा चेयम्-रमण्यो रतिखेदाद्वारि शिशिरमुषस्येव प्रभात एवापुः पीतवत्यः ॥ अथ प्रश्नोत्तरमाह उद्यन्दिवसकरोऽसौ किं कुरुते कथय मे मृगायाशु । कथयानिन्द्राय तथा किं करवाणि कणितुकामः ॥ ३१ ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy