________________
५ अध्यायः
काव्यालंकारः। मारेति । मातेति । उमा गौरी शं सुखं मे मह्यं दिश्याद्देयात् । कीदृशी । आदिजा जगदादिभवा । तथा मारारिः शंभुः, शक इन्द्रः,रामो जामदग्यो दाशरथिर्वा, इभमुखो गणाधिपस्तैरासाररंहसा वेगवर्षवद्वेगेनादरावेशात्सार उत्कृष्ट आरब्धः प्रकृतः स्तवः स्तुतिर्यस्याः सा । तथा नित्यं सदा तेषां मारारिप्रभृतीनामर्तेः पीडाया हरणेऽपनयने क्षमा समर्था । तथा नतानां मातेव माता । वत्सलत्वात् । तथा संघट्टः समूहः । कासां श्रियामृद्धीनाम् । तथा बाधितो नाशितो भक्तानां संभ्रमो भयं यया सा तथाभूता । तथा मान्या पूज्या । अथ सीमा मर्यादा रामाणां स्त्रीणाम् । सर्वोत्तमेत्यर्थः । अनेन संदानितकेन खड उत्पद्यते । आद्यः श्लोकः फलरूपोऽपरो मुष्टिरूपः । 'सा' शब्दः फलान्ते तैण्याकारी 'दिजा' इति मुष्टेरुपरि 'मा' शब्दौ तत्र साधारणौ । अस्य न्यासः ॥ अथ मुसलधनुषी
मायाविनं महाहावा रसायातं लसद्भुजा । जातलीलायथासारवाचं महिषमावधीः ॥ ८॥ मुसलम् ॥ मामभीदा शरण्या मुत्सदैवारुक्प्रदा च धीः ।
धीरा पवित्रा संत्रासाबासीष्ठा मातरारम ॥ ९॥ धनुः ॥ (युग्मम्) मायाविनमिति । मामिति । हे मातः, सा त्वं संत्रासाद्भयान्मां त्रासीष्ठा रक्ष । आरम व्यापारान्तरानिवर्तख । पश्य मामित्यर्थः । या त्वं महिषं महिषासुरमावधीहतवतीति संबन्धः । कीदृशं महिषम् । मायाविनं छद्मपरम् । त्वं तु महाहावा महान्हावश्चेष्टाविशेषो यस्याः सा । रसेन दर्पणायातं महिषम् । त्वं लसद्भुजा लसन्तौ भुजौ यस्याः । तथा जातलीला संपन्न विलासा । महिषमयथासारवाचमयथासारा मर्यादोल्लचिनी वाग्यस्य । तथा त्वमभियमभयं ददासीत्यभीदा । शरणे साधुः शरण्या । मुत्प्रहृष्टा । सदैव सर्वकालमरुक्प्रदा नीरोगत्वदायिनी। चः समुच्चये । धीर्बुद्धिः । तद्धेतुत्वात् । धीरा निर्भया । पवित्रा पावनी । अत्रायश्लोकेन मुसलम् -मध्ये तनु पार्श्वयोः स्थूलमेकत्र प्रान्ते तीक्ष्णम् । तत्र मध्ये 'वारसा' इत्यक्षरत्रयं साधारणमन्ते 'जा' इति । द्वितीयश्लोकेन धनु:-तत्राद्यमधै कुटिलं वंशभागे, द्वितीय गुणाकारं 'मा' शब्दोऽधस्तनकोटिप्रान्ते, तदुपान्ते च मकारो द्विरावृत्ति, 'धी' शब्दश्च शिखारूपः । न्यासः॥ अथ शरः
माननापरुषं लोकदेवीं सद्रस सन्नम । - मनसा सादरं गत्वा सर्वदा दास्यमङ्ग ताम् ॥ १० ॥ शरः।।
माननेति । अङ्गेति कोमलामन्त्रणे । हे सद्रस सुभक्तिभरेणाद्रहृदय, सर्वदा सदा सोदरं सप्रयत्नं मनसा चेतसा तां लोकदेवीं भुवनदेवतां सन्नम सम्यक्प्रणम । दासभावं गत्वाभ्युपेत्य । माननया पूजनयापगता रुट क्रोधो यस्यास्तां माननापरुषम् । सापराधेऽपि
१.संदानितकमिति युग्मस्य संज्ञान्तरम्. २ सर्वेषां बन्धानां न्यासो ग्रन्थसमाप्तौ द्रष्टव्यः.