________________
१४२
काव्यमाला |
हेतुर्भवेत्तदा भवेदपारजलधिलङ्घनं कीर्तेरतिशयाय । न चैवमस्ति । तस्माद्बहुफेनमित्येतदकिंचित्करम् ॥
अथ ग्राम्य:
ग्राम्यत्वमनौचित्यं व्यवहाराकारवेषवचनानाम् । देश कुलजातिविद्यावित्तवयःस्थानपात्रेषु ॥ ९ ॥
ग्राम्यत्वमिति । यद्व्यवहाराकारवेषवचनानां चतुर्णामपि प्रत्येकं देशकुलजातिविद्यावित्तवयःस्थानपात्रेष्वष्टसु विषयेष्वनौचित्यं तद्राम्यत्वं दोषः । तत्र व्यवहारश्चेष्टा । आकारः स्वाभाविकं रूपम् । कृत्रिमं तु वेषः । वचनं भाषा । तथा देशो मध्यदेशादि - रायनार्यभिन्नः । कुलं गोत्रमिक्ष्वाक्कादिः । देवदैत्यादिकमित्यन्ये । जातिः स्त्रीपुंसादिका । ब्राह्मणत्वादिका वा । विद्या शास्त्रज्ञता । वित्तं धनम् । वयः शैशवादिकम् । स्थानं पदमधिकारः । पात्राणि भरतोक्तान्युत्तममध्यमादीनि । तत्रार्यदेशेष्वकरुणो व्यवहारः, भयंकर आकारः, उद्धतो वेषः, पुरुषवचनमनुचितम् । म्लेच्छेषु त्वेतदेवो - चितम् । तथा ग्रामेषु यदुचितं तदेव नगरेषु ग्राम्यम् । एवं कुलजेषु परिभवस - हत्वादिको व्यवहारः, असौम्य आकारः, विकृतो वेषः, वितथं वचनमनुचितानि । जातौ तु ब्राह्मणादीनां निजनिजजातिविहितव्यवहाराकारवेषवचनान्युचितानि तदन्यथा त्वनुचितानि । पुरुषेषु शूद्रवर्जमन्नपाकादिको व्यवहारः; स्थूलस्तनरमश्रुरहितं च रूपमाकारः, कौसुम्भवस्त्रं काचाद्याभरणं च वेषः, समन्मथादिवचनमनुचितम् । स्त्रीषु तदेवोचितम् । एवमन्येषामपि । तथा विद्यायां पण्डितेषु शस्त्रग्रहणपूर्वको व्यवहारः, सव्याधिवपुराकारः, उद्भटो वेषः, असंस्कृतवचनमनुचितानि । मूर्खेषु तान्येवोचितानि । वित्ते धनिनां दानोपभोग रहितो व्यवहारः, दुःस्पर्शादिराकारः, मलिनवस्त्रादिको वेषः, दीनं वचनमनुचितानि । दमकेषु (?) तान्येवो - चितानि । वयसि वृद्धेषु सेवादिव्यवहारः, इन्द्रियपाटवादिराकारः, कुण्डलादिधारणं वेषः, समन्मथं वचनमनुचितानि । तरुणेषु तान्येवोचितानि । स्थाने राज्ञां सक्रोधलोभादिको व्यवहारः, निर्लक्षण आकारः, कुण्डलादिरहितो वेषः, परुषं दीनं वचनमनुचितानि । एवं पात्रेषु यानि भीमसेने व्यवहारादीन्युचितानि तान्येव युधिष्ठिरे ग्राम्याणीत्यादि । एतत्तु ग्राम्यत्वमन्यथोक्तिपरिहारेण न परिहृतम् ॥
अथात्रैव दिक्प्रदर्शनार्थमाह
प्रागल्भ्यं कन्यानामव्याजो मुग्धता च वेश्यानाम् । वैदग्ध्यं ग्राम्याणां कुलजानां धौर्त्यमित्यादि ॥ १० ॥
प्रागल्भ्यमिति । कन्याशब्देन नवोढा लक्ष्यते । कन्यानां नवोढाङ्गनानां प्रागल्भ्यं वैयात्यम् । तथा वेश्यानां पण्यस्त्रीणामव्याजमकृत्रिमं मौग्ध्यम् । तथा ग्राम्याणां वैदग्ध्यम् । तथा कुलीनानां धूर्तत्वमनुचितम् । ग्राम्यमित्यर्थः ॥