SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११६ काव्यमाला | उदाहरणमाह तुङ्गानामपि मेघाः शैलानामुपरि विदधते छायाम् । उपकर्तुं हि समर्था भवन्ति महतां महीयांसः ॥ ८० ॥ 1 तुङ्गानामिति । अत्रोपमेयविशेषं मेघपर्वताख्यं तुङ्गत्वादि युक्तमभिधाय सामान्यमुपमानं महल्लक्षणमुपन्यस्तम् ॥ द्वितीयमाह - सकलमिदं सुखदुःखं भवति यथावासनं तथाहीह । रमयन्तितरां तरुणीर्नखक्षतादीनि रतिकलहे ॥ ८१ ॥ सकलमिति । अत्र सामान्यरूपेणैव सुखदुःखादियुक्तं सकलमुपमेयमुक्त्वा ततो विशिष्टं नखक्षताद्युपमानमुक्तम् ॥ अयं चार्थान्तरन्यासः साधर्म्य प्रयुक्तसामान्यविशेषद्वारेण चतुर्विधो भवति । तत्र साधर्म्येण भेदद्वयमुक्तम् । वैधर्म्येणाह— पूर्ववदभिधायैकं विशेषसामान्ययोर्द्वितीयं तु । तत्सिद्धयेऽभिदध्याद्विपरीतं यत्र सोऽन्योऽयम् ॥ ८२ ॥ पूर्ववदिति । यन्त्र विशेषसामान्ययोर्मध्यादेकं पूर्ववत्केनचिद्धर्मेणोपेतमुक्त्वा ततस्तद्धर्मसिद्धये द्वितीयं सामान्यं विशेषं वा विपरीतं विधर्मकं कविब्रूयात्सोऽन्योऽयमर्थान्तरन्यासः उदाहरणमाह अभिसारिकाभिरभिहतनिबिडतमा निन्द्यते सितांशुरपि । अनुकूलतया हि नृणां सकलं स्फुटमभिमतीभवति ॥ ८३ ॥ अभिसारिकाभिरिति । अत्र शशी अभिसारिकाश्च विशेषावुपमेयौ पूर्वमुक्तौ, ततो नृणां सकलमिति सामान्य वैधर्म्येणोक्तम् । निन्द्यत इत्यस्य ह्यभिमतीभवतीति विरुद्धम् ॥ द्वितीयमाह हृदयेन निर्वृतानां भवति नृणां सर्वमेव निर्वृतये । इन्दुरपि तथाहि मनः खेदयतितरां प्रियाविरहे ॥ ८४ ॥ हृदयेनेति । अत्र सामान्यमुक्त्वा विशेषो वैधर्म्येणोक्तः । अथायं कोऽलंकारः । यथा- 'प्रियेण संग्रथ्य विपक्षसंनिधावुपाहितां वक्षसि पीवरस्तने । स्रजं न काचिद्विजलावां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥ नह्यत्रौपम्यसद्भावोऽस्तीत्यर्थान्तरन्यासाभास इति ब्रूमः । भामहादिमतेन त्वर्थान्तरन्यास एव । 'अर्थद्वयस्य न्यासः सोऽर्थान्तरन्यासः' इति तदीयलक्षणात् ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy