SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ८ अध्यायः ] काव्यालंकारः । ११३ भ्रान्तिरित्यर्थः । तथैकत्वगतो वेति । यत्रोपमानोपमेययोरैक्ये संभाव्यमान एकस्य ता - त्त्विकमन्यस्यातात्त्विकमिति संदेह इत्यर्थः ॥ उदाहरणद्वयमप्यार्ययैकयाह गमनमधीतं हंसैस्त्वत्तः सुभगे त्वया नु हंसेभ्यः । किं शशिनः प्रतिबिम्बं वदनं ते किं मुखस्य शशी ॥ ६६ ॥ गमनमिति । अत्राद्यार्धेऽध्ययनक्रियां प्रति कर्तृत्वसंदेह उक्तः । द्वितीये तु मुखशशिनोस्तात्त्विकातात्त्विकत्वमेकत्र संदिग्धमिति । अथायं कोऽलंकारः । यथा भारवेः 'रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥' औपम्याभास इति केचित् । उत्प्रेक्षैवेयमित्यन्ये ॥ अथ समासोक्तिः सकलसमानविशेषणमेकं यत्राभिधीयमानं सत् । उपमानमेव गमयेदुपमेयं सा समासोक्तिः ॥ ६७ ॥ सकलेति । यत्रैकमुपमानमेवोपमेयेन सह सकलसाधारणविशेषणमभिधीयमानं सदु - पमेयं गमयेत्सा समासोक्तिः । सकलग्रहणं मिश्रत्व निवृत्त्यर्थम् । एकग्रहणं तूपमेयवाचि - पदप्रयोगनिवृत्त्यर्थम् । सग्रहणं प्रतिपादनसमर्थत्वख्यापनार्थम् ॥ उदाहरणमाह फलमविकलमलघीयो लघुपरिणति जायतेऽस्य सुखादु । प्रीणितसकलप्रणयिप्रणतस्य सदुन्नतेः सुतरोः ॥ ६८ ॥ फलमिति । फलमाम्रादिकम् । दृष्टार्थश्चेत्यत्र तरुरुपमानं गुणसाधर्म्यात्सत्पुरुषमेव गमयति ॥ अथ मतम् - तन्मतमिति यत्रोक्त्वा वक्तान्यमतेन सिद्धमुपमेयम् । ब्रूयादथोपमानं तथा विशिष्टं स्वमतसिद्धम् ॥ ६९ ॥ तदिति । तन्मतनामालंकारः । इत्यमुना वक्ष्यमाणप्रकारेण । यत्र वक्तान्यमतेन पराभिप्रायेण सिद्धं लोकप्रतीतमुपमेयमुक्त्वा प्रतिपाद्योपमानं ब्रूयात् । किंभूतम् । तथाविशिष्टमुपमेयधर्मसदृशम् । पुनश्च कीदृशम् । खमतेन स्वाभिप्रायेण तथोपमानत्वेन सिद्धम् । उपमेयमेव तत्त्वतस्तदित्यर्थः ॥ उदाहरणमाह मदिरामदभरपाटलमलिकुलनीलालकालिधम्मिल्लम् । तरुणीमुखमिति यदिदं कथयति लोकः समस्तोऽयम् ॥ ७० ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy