SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ११२ काव्यमाला । निश्चयगर्भोदाहरणमाह एतत्किं शशिबिम्बं न तदस्ति कथं कलङ्कमङ्केऽस्य । किं वा वदनमिदं तत्कथमियमियती प्रभास्य स्यात् ॥ ६२ ॥ किं पुनरिदं भवेदिति सौधतलालक्ष्यसकलदेहायाः । वदनमिदं ते वरतनु विलोक्य संशेरते पथिकाः ॥ ६३ ॥ (युग्मम्) एतदिति । किं पुनरिति । अत्रोपमाने शशिनि संभविनः कलङ्कस्याभावः, उपमेये त्वसंभविनः प्रभाबाहुल्यस्य सद्भाव उक्तः । वैपरीत्यं तु नोक्तम् । तदन्यत्र द्रष्टव्यम् ॥ निश्चयान्तमाह— किमयं हरिः कथं तद्गौरः किं वा हरः क सोऽस्य वृषः । इति संशय्य भवन्तं नाम्ना निश्चिन्वते लोकाः || ६४ ॥ 1 किमिति । अत्रोपमाने कृष्णे गौरत्वमसंभवि विद्यते । हरे च संभविनो वृषस्याभावः । नामग्रहणाच्च निश्चयः । अस्मिन्निश्चयान्ते संशयगर्भलक्षणापेक्षा न कार्येति । तेन 'उपमेये सदसंभवि' ( ८|६१ ) इत्यादिलक्षणाभावेऽपि भवति । यथा माघस्य - 'किं तावत्सरसि सरोजमेतदारादाहोखिन्मुखमवभासते तरुण्याः । संशय्य क्षणमिति निश्चिकाय कश्चिद्विब्बो कैर्बक सहवासिनां परोक्षैः ॥' इति । अन्येऽपि संशयभेदा विद्यन्त एव । यथा - 'यत्रोक्तेऽपि निवर्तेत संदेहो नैव साम्यतः । संशयोऽन्यः स विज्ञेयः शेषगर्भः स्फुटो यथा ॥ ' ' प्रत्यग्राहितचित्रवर्णकृतकच्छायो मयाद्येक्षितः सौधे तत्र स कोऽपि कः पुनरसावेतन्न निश्चीयते । वाक्यं वक्ति न वक्त्रमस्ति न शृणोत्यंसावलम्बिश्रुतिश्चक्षुमांथ निरीक्षते न विदितं तत्स ध्रुवं पार्थिवः ॥' तथा - ' उपमेयमपह्नुत्य संदेग्धुर्यत्र कथ्यते । उपमानमसावन्यः संशयो दृश्यते यथा ॥ ' यो गोपीजनवल्लभः स्तनतटव्यासङ्गल • ब्धास्पदश्छायावान्नवरक्तको बहुगुणश्चित्रश्चतुर्हस्तकः । कृष्णः सोऽपि हताशया व्यपहृतः कान्तः कयाप्यद्य मे किं राधे मधुसूदनो नहि नहि प्राणाधिकवोलकः ॥' तथा 'अतिशयकारिविशेषणयुक्तं यत्रोपमेयमुच्येत । साम्यादुपमानगते संदेहे संशयः सोऽन्यः ॥' यथा- - 'भुजतुलिततुङ्गभूभृत्स्व विक्रमाक्रान्तभूतलो जयति । किमयं जनार्दनो नहि सक लजनानन्दनो देवः ॥ एवमन्येऽपि संशयप्रकारा लक्ष्यानुसारेण बोद्धव्या इति ॥ भूयोऽपि भेदान्तरमाह यत्रानेकत्रार्थे संदेहस्त्वेककारकत्वगतः । स्यादेकत्वगतो वा सादृश्यात्संशयः सोऽन्यः ॥ ६५ ॥ 1 यत्रेति । सोऽयमन्यः संशयो यत्रानेकत्रोपमानोपमेयलक्षणेऽर्थे कर्त्रादिकारकत्व विषयः संशयो भवति । अस्याः क्रियायाः किमुपमानं कारकं स्यादुतोपमेयमिति, इत्थं यत्र
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy