SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ શ્રી રસ્થનેમિયાધ્યયન-૨૨ सौरियपुर मि नयरे, आसि राया महड्ढिए । वसुदेवत्ति नामेणं, रायलवखणसंजुए ॥१॥ तस्स भज्जा दुवे आसि. रोहिणी देवई तहा । तासि दोण्हपि दो पुत्ता, इट्ठा रामकेसवा ॥२॥ सोरियपुर मि नयरे, आसि राया महड्ढिए । समुद्दविजये नामं, रायलक्खणसंजुए ॥३॥ तस्स भज्जा सिवा नाम, तीसे पुत्तो महायसो । भयवं अरिट्ठनेमित्ति, लोगनाहे दमीसरे ॥४॥ ॥ चतुर्भिःकलापकम् ॥ शौर्यपुरे नगरे आसीत् , राजा महर्द्धिकः । वसुदेव इति नाम्ना, राजलक्षणसंयुक्तः ।। १ ।। तस्य भायें द्वे अभूतां, रोहिणी देवकी तथा । तयोद्वयोरपि द्वौ पुत्रौ, इष्टौ रामकेशवौ ।। २ ।। शौर्यपुरे नगरे आसीत् , राजा महर्द्धिकः । समुद्रविजयो नाम, राजलक्षणसंयुक्तः ।। ३ ॥ तस्य भार्या शिवा नाम्नी, तस्याः पुत्रो महायशाः । भगवानरिष्टनेमिरिति, लोकनाथो दमीश्वरः ।। ४ ।। ॥ चतुर्भिकलापकम् ॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy