________________
શ્રી રસ્થનેમિયાધ્યયન-૨૨
सौरियपुर मि नयरे, आसि राया महड्ढिए । वसुदेवत्ति नामेणं, रायलवखणसंजुए ॥१॥ तस्स भज्जा दुवे आसि. रोहिणी देवई तहा । तासि दोण्हपि दो पुत्ता, इट्ठा रामकेसवा ॥२॥ सोरियपुर मि नयरे, आसि राया महड्ढिए । समुद्दविजये नामं, रायलक्खणसंजुए ॥३॥ तस्स भज्जा सिवा नाम, तीसे पुत्तो महायसो । भयवं अरिट्ठनेमित्ति, लोगनाहे दमीसरे ॥४॥
॥ चतुर्भिःकलापकम् ॥ शौर्यपुरे नगरे आसीत् , राजा महर्द्धिकः । वसुदेव इति नाम्ना, राजलक्षणसंयुक्तः ।। १ ।। तस्य भायें द्वे अभूतां, रोहिणी देवकी तथा । तयोद्वयोरपि द्वौ पुत्रौ, इष्टौ रामकेशवौ ।। २ ।। शौर्यपुरे नगरे आसीत् , राजा महर्द्धिकः । समुद्रविजयो नाम, राजलक्षणसंयुक्तः ।। ३ ॥ तस्य भार्या शिवा नाम्नी, तस्याः पुत्रो महायशाः । भगवानरिष्टनेमिरिति, लोकनाथो दमीश्वरः ।। ४ ।।
॥ चतुर्भिकलापकम् ॥