________________
શ્રી મહાનિશીયાધ્યયન-૨૦ एवं णित्ताण स रायसीहोऽणगारसीहं परमाइ भत्तिए । सओरोहो सपरिअणो (सबंधवो) धम्माणुरत्तो विमलेण चेअसा।। एवं स्तुत्वा स राजसिंहोऽनगारसिंह
परमया भक्त्या । सावरोधः सपरिजनः सबान्धवो,
धर्मानुरक्तो विमलेन चेतसा ॥ ५८ ॥ અર્થ-આ પ્રમાણે રાજસિંહ શ્રેણિક મહારાજા, અનગારસિંહ અનાથી મુનિની સ્તુતિ કરીને સ્વજન, પરિજન અને અંતેકરીઓની સાથે નિર્મલ ચિત્તથી શ્રી જિનધર્માનુરાગી. थये।. (५८-७४८)
ऊससियरोमकूवो, काउण य पयाहिणं । अभिवन्दिजण सिरसा, अइजाओ नराहिवो ॥५९॥ उच्छ्वसितरोमकूपः, कृत्वा च प्रदक्षिणाम् । अभिवन्द्य शिरसाऽतियातो नराधिपः ॥ ५९ ॥
અર્થજેની મરજી ખડી થઈ છે એ શ્રેણિક રાજા, મુનિરાજને પ્રદક્ષિણા દઈને અને મસ્તકથી નમસ્કાર
शन पोताना स्थाने गयी. ( ५६-७५० ) इयरोवि गुणसमिद्धो तिगुतिगुतो तिदंडविरओ य । विहग इव विप्पमुक्को, विहरइ वसुहं विगयमोहो तिबेमि ॥६॥
इतरोऽपि गुणसमृद्धस्त्रिगुप्तिगुप्तस्त्रिदण्डविरतश्च । विहग इव विप्रमुक्तो विहरति वसुधां विगतमोहः ।
इति ब्रवीमि ॥६०॥