SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ શ્રી મહાનિશીયાધ્યયન-૨૦ एवं णित्ताण स रायसीहोऽणगारसीहं परमाइ भत्तिए । सओरोहो सपरिअणो (सबंधवो) धम्माणुरत्तो विमलेण चेअसा।। एवं स्तुत्वा स राजसिंहोऽनगारसिंह परमया भक्त्या । सावरोधः सपरिजनः सबान्धवो, धर्मानुरक्तो विमलेन चेतसा ॥ ५८ ॥ અર્થ-આ પ્રમાણે રાજસિંહ શ્રેણિક મહારાજા, અનગારસિંહ અનાથી મુનિની સ્તુતિ કરીને સ્વજન, પરિજન અને અંતેકરીઓની સાથે નિર્મલ ચિત્તથી શ્રી જિનધર્માનુરાગી. थये।. (५८-७४८) ऊससियरोमकूवो, काउण य पयाहिणं । अभिवन्दिजण सिरसा, अइजाओ नराहिवो ॥५९॥ उच्छ्वसितरोमकूपः, कृत्वा च प्रदक्षिणाम् । अभिवन्द्य शिरसाऽतियातो नराधिपः ॥ ५९ ॥ અર્થજેની મરજી ખડી થઈ છે એ શ્રેણિક રાજા, મુનિરાજને પ્રદક્ષિણા દઈને અને મસ્તકથી નમસ્કાર शन पोताना स्थाने गयी. ( ५६-७५० ) इयरोवि गुणसमिद्धो तिगुतिगुतो तिदंडविरओ य । विहग इव विप्पमुक्को, विहरइ वसुहं विगयमोहो तिबेमि ॥६॥ इतरोऽपि गुणसमृद्धस्त्रिगुप्तिगुप्तस्त्रिदण्डविरतश्च । विहग इव विप्रमुक्तो विहरति वसुधां विगतमोहः । इति ब्रवीमि ॥६०॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy