________________
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ–બીજે ભાગા नाणादुमलयाइणं, नाणापक्खिनिसेविण्णं । नाणाकुसुमसंछन्नं, उज्जाणं नंदणोवमं ॥३॥ तत्य सो पासई साहु, संनयं सुसमाहियं । । निसन्नं रुक्खमूलम्मि, सुकुमालं मुहोइयं ॥ ४ ॥
॥ युग्मम् ।। नानादुमटताकीर्ण, नानापक्षिनिषेवितम् । नानाकुसुमसंछन्नमुद्यानं, नन्दनोपमम् । ३ ॥ तत्र स पश्यति साधु, संयतं सुसमाहितम् । निषण्णं वृक्षमूले, सुकुमालं सुखोचितम् ॥४॥ युग्मम् ।।
અર્થ-આ મંતિકુક્ષિ ઉદ્યાન અનેક વૃક્ષ અને લતાએથી અલંકૃત, અનેક પક્ષીઓથી સેવિત અને અનેક પુષ્પોથી વિભૂષિત નંદનવન સરખું છે. ત્યાં તે રાજા વૃક્ષમૂલમાં બેઠેલા સુકમલ, સુખગ્ય અને સુસમાધિવાળા સાધુને
छ. (3+४-६८४+६८५) तस्स रुवं तु पासित्ता, राइणो तम्मि संजए । अच्चंतपरमो आसी, अउलो स्वविम्हओ ॥५॥ तस्य रूपं तु दृष्ट्वा , राज्ञस्तस्मिन्संयते । अत्यंतपरम आसीदतुटरूपविस्मयः ॥५॥
અર્થ-તે સાધુના વિષે રૂપને જોઈ, તે રાજાને અત્યંત प्रधान-भडान ३५न। विस्मय थयो. (आश्चय भाव) (५-६८६)
अहो ! वणो अहो ! रुवं, अहो ! अज्जस्स सोमया। अहो ! खंती अहो ! मुत्ति, अहो ! भोगे असंगता ॥६॥