SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ૪૩૪ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ–બીજો ભાગ तेत्तीस सागराऊ, उक्कोसेण विआहिआ । सत्तमाए जहण्णेणं, बावीसं सागरोवमा ॥१६६॥ जा चेव उ आउठिई, नेरहआणं विआहिआ । सा वेसि कायठिई, जहण्णुक्कोसिआ भवे ॥१६७॥ अणतकालमुक्कोस, अंतोमुहु जहण्णगं । विजदंमि सए काए, नेरइयाणं तु अंतरं ॥१६८॥ एएसिं वण्णओ चेव, गंधभो रसफासओ । संठाणादेसो वावि, विहाणाई सहस्ससो ॥१६९॥ ॥दशभिःकुलकम् ॥ सागरोपममेकं, तूत्कृष्टेन व्याख्याताः प्रथमायां जघन्येन, दशवर्षसहस्रिका ॥१६०॥ त्रीण्येवसागराण्यायुरुत्कृष्टेन व्याख्याताः द्वितीयायां जघन्येनैकं तु सागरोपमम् ॥१६॥ सप्तैवसागराण्यायुरुत्कृष्टेन व्याख्याताः तृतीयायां जघन्येन, त्रीण्येव सागरोपमानि ॥१६२॥ दशसागरोपमाण्यायुरुत्कृष्टेन व्याख्याताः चतुर्थी जघन्येन, सप्तैव सागरोपमानि ॥१६३॥ सप्तदशसागराण्यायुरुत्कृष्टेन व्याख्याताः पश्चम्या जघन्येन, दश चैव तु सागरोपमानि ॥१६४॥ द्वाविंशतिरसागराण्यायुरुत्कृष्टेन व्याख्याताः षष्ठयां जघन्येन, सप्तदशसागरोपमानि . ॥१६५॥ त्रयस्त्रिंशत् सागरायुः, उत्कृष्टेन व्याख्यातम् । सप्तम्यां जघन्येन, द्वाविंशतिः सागरोपमाणि ॥१६६॥ या चैव स्वायुरिस्थति रयिकानां व्याख्याताः । सा तेषां कायस्थितिः, जघन्योत्कृष्टा भवेत् ॥१६७॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy