________________
૩૬
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે-મીજો ભાગ
तुहं पिया सुरा सीहू, मेरओ य महूणि य । पज्जिओ मि जलन्तीओ, वसाओ रुहिराणि प ॥७०॥ तव प्रिया सुरा सीधु, मैरेयं च मधूनि च । पायितोऽस्मि ज्वलन्तीः, वसा रुधिराणि च ॥ ७० ॥
अर्थ-डेभ, तने सुरा, सीधु, भैरेय मने मधु (हाइना પ્રકારવિશેષા) પ્યારૂ' હતુ' ને ?–એમ યાદ દેવડાવીને ગરમાગરમ મેદ-ચરમી-લેાહી આદિ મને પીવડાવવામાં આવ્યું हेतु: (७०-६६३)
,
>
निच्चं भीषण तत्येण दुहिरण वहिएण य । परमा दुहसंबद्धा, वेयणा वेइया मए ॥ ७१ ॥ नित्यं भीतेन त्रस्तेन दुःखितेन व्यथितेन च । परमा दुःखसम्बद्धा, वेदना वेदिता मया ७१ ॥ અથ હમેશાં ઉત્પન્ન ભયવાળા અને ત્રાસવાળા, ઉત્પન્ન વિવિધ દુઃખના સમૂહવાળા અને થરથરતા સઘળા શરીરવાળા મેં દુઃખસ ખંધવાની પરમ વેદનાએ સહેલી छे 1७१-१७४)
तिव्वं चण्डपगाढाओ, घोराओ अइदुस्सहा । महभयाओ भीमाओ, नरपसु वेइया मए ॥ ७२ ॥ तीव्रचण्डप्रगाढा, घोरा अतिदुस्सहाः । महाभया भीमा, नरकेषु वेदिता मया ॥ ७२ ॥
अर्थ-रसनी अपेक्षाओ तीव्र, उत्स्ट, भोटी स्थितिवाणी, रौद्र, यति हु:सड, भडा लयपुर मने सांभाज्या