SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ૩૬ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે-મીજો ભાગ तुहं पिया सुरा सीहू, मेरओ य महूणि य । पज्जिओ मि जलन्तीओ, वसाओ रुहिराणि प ॥७०॥ तव प्रिया सुरा सीधु, मैरेयं च मधूनि च । पायितोऽस्मि ज्वलन्तीः, वसा रुधिराणि च ॥ ७० ॥ अर्थ-डेभ, तने सुरा, सीधु, भैरेय मने मधु (हाइना પ્રકારવિશેષા) પ્યારૂ' હતુ' ને ?–એમ યાદ દેવડાવીને ગરમાગરમ મેદ-ચરમી-લેાહી આદિ મને પીવડાવવામાં આવ્યું हेतु: (७०-६६३) , > निच्चं भीषण तत्येण दुहिरण वहिएण य । परमा दुहसंबद्धा, वेयणा वेइया मए ॥ ७१ ॥ नित्यं भीतेन त्रस्तेन दुःखितेन व्यथितेन च । परमा दुःखसम्बद्धा, वेदना वेदिता मया ७१ ॥ અથ હમેશાં ઉત્પન્ન ભયવાળા અને ત્રાસવાળા, ઉત્પન્ન વિવિધ દુઃખના સમૂહવાળા અને થરથરતા સઘળા શરીરવાળા મેં દુઃખસ ખંધવાની પરમ વેદનાએ સહેલી छे 1७१-१७४) तिव्वं चण्डपगाढाओ, घोराओ अइदुस्सहा । महभयाओ भीमाओ, नरपसु वेइया मए ॥ ७२ ॥ तीव्रचण्डप्रगाढा, घोरा अतिदुस्सहाः । महाभया भीमा, नरकेषु वेदिता मया ॥ ७२ ॥ अर्थ-रसनी अपेक्षाओ तीव्र, उत्स्ट, भोटी स्थितिवाणी, रौद्र, यति हु:सड, भडा लयपुर मने सांभाज्या
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy