________________
કર૪ શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજો ભાગ
वासाई बारसेव उ, उक्कोसेण विआहिआ। बेइंदिअ आउठिई, अंतोमुहुत्तं जहन्निा ॥१३२॥ संखेज्जकालमुक्कोसा, अंतोमुहु जहन्निआ। बेइंदिअ काठिई, तं कायं तु अमुचभो । ॥१३३॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहण्णयं । बेइंदिआण जीवाणं, अंतरेअंविआहि ॥१३४॥ एएसिं वाणओ चेव, गंधओरसफासो । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥१३५॥
॥ दशभिःकुलकम् ॥ उदारास्नसा ये तु, चतुर्धा ते प्रकीर्तिताः । द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चैव ॥१२॥ द्वीन्द्रिया तु ये जीवा, द्विविधास्ते प्रकीर्तिताः । पर्याप्ताऽपर्याप्ताः. तेषां भेदान् शृणुत मे ॥१२७।। कृमयः मङ्गलाञ्चैवालसा मातृवाहकाः । वासीमुखाश्च शुक्तयः, शङ्खाः शङ्खनकास्तथा १२८॥ पल्लोकाणुपल्लकाश्चैत्र, तथैव च वराटकाः जलूका जालकाश्चैत्र, चन्दनाश्च तथैव च ॥१२९॥ (इति) द्वीन्द्रिया एते, अनेकधैवमादयः ।। लोकाग्रदेशे ते सर्वे, न सर्वत्र व्याख्याताः ॥१३०॥ सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१३१॥ वर्षाणि द्वादशैव तूत्कृष्टा व्याख्याताः द्वीन्द्रियायुस्थितिरन्तर्मुहूर्त जघन्यका
॥१३२॥