________________
શ્રી જીવાજીવવિભકિત-અધ્યયન-૩૬
૪૧૫ दस चेव सहस्साई, वासाणुक्कोसिअं भवे ।। वणस्सईण आउं तु, अंतोमुहुत्तं जहन्नगं ॥१०२॥ अणंतकालमुक्कोसा, अतोमुहुत्तं जहण्णगा । कायठिई पणगाणं, तं कायं तु अमुंचओ ॥१३॥ असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । विजढम्मि सए काए, पणगजीवाण अंतर ॥१०४॥ एएसिं वण्णओ चेव गंधो रस फासओ । संठाणादेसओ वावि विहाणासहस्समो ॥१०५॥ इच्चेते थावरा तिविहा, समासेण विआहिआ। एतो उ तसे तिविहे, वोच्छामि अणुपुचसो ॥१०६॥
॥ सप्तभिःकुळकम् ॥ एकविधाः अनानात्वात्, सूक्ष्मास्तत्र व्याख्याताः । सूक्ष्माः सर्वलोके, लोकदेशे च बादराः
॥१०॥ सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च स्थितिं प्रतीत्य स दिकाः, सपर्यवसिता अपि च ॥१०॥ दश चैव सहस्राणि, वर्षाण्युत्कृष्टा भवेत् चनस्पतीनामायुस्त्वन्तर्मुहूर्त जघन्यकम्
॥१०२॥ अनन्तकालमुत्कृष्टाऽन्तर्मुहूत्तं जघन्यकम् कायस्थितिः पनकाना, तं कायं त्वमुश्चतः
॥१०॥ असङ्ख्यकालमुत्कृष्टमन्तर्मुहूत्त जघन्यकम् त्यक्ते स्वके काये, पनकजीवानामन्तरम्
॥१०४॥ एतेषां वर्णतश्चैव, गन्धतो रसस्पर्शतः संस्थानादेशतो वाऽपि, विधानानि सहस्रशः ॥१०५॥