SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४१४ શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજે ભાગ साधारणशरीरत्वेनैकधा ते प्रकीर्तिताः आलुकमूलकश्चव, शृङ्गबेरकं तथैव च ॥९६॥ हिरिली सिरिली सिस्सिरीली. यावतिकश्च कन्दली कृष्णश्च वज्रकन्दश्च, कन्दः सूरणस्तथा ॥९ ॥ लोहिनीहुताक्षीहू च, कुहकाश्च तथैव च । कृष्णश्च वज्रकन्दश्च, कन्दस्सूरणस्तथा । ॥९८॥ अश्वकर्णी च बोद्धव्या, सिंहकर्णी तथैव च मुसुंढी च हरिद्रा चाऽनेकधा एवमादयः ॥९९॥ ॥ चतुर्भिकलापकम् ॥ અર્થ-તે સાધારણ વનસ્પતિકાય રૂપ સાધારણ શરીરે मने प्रारना डे . (१) Igs (धा भने and ताणु, मटाटस पो३), (२) भूत-(भूजानाt), (3) शुगर-दीg , all प२-alat यूरी, (४) उरिखी, (५) सिरिसी, (6) सिस्सिरिती, (७) या4, (८) giral, (6) ५ist, (१०) angs, (११) tel, (१२) सुनत, (१३) नी६, (१४) हुताक्षी, (१५) हुत, (१६) ६४४४, (१७) ४० , (१८) है. (१६) सूर -भीन, (२०) Adel), (२१) सिहzel , (२२)मुसदी, અને (૨૩) હરિદ્રા; ઈત્યાદિ અનેક પ્રકારના સાધારણ શરીરે omgal. (e६ थी८८-१५३४ थी १५39) 1161 शु२७ साणत्ता, सुहमा तत्थ विआहिआ । था सिन गंमि, लोगदेसे अ बायरा ॥१०॥ , अपज्जवसिआवि अ । '. सपज्जवसिआ वि अ ॥१०१।।
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy