SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ॥ શ્રી જીવાજીવવિભક્તિ—અધ્યયન–૩૬ ॥१॥ जीवाजीवविभत्ति, सुणेह मे एगमणा इओ जं जाणिउण भिक्खू, सम्मं जयइ संजमें जीवाजीवविभक्ति, शृणुत मे एकमनसः इतः यां ज्ञात्वा भिक्षुः सम्यग् यतते संयमे અજીવાજીવ વિકિતને પ્રરૂપણા દ્વારા જ જાણીને જે સાધુ સારી રીતે સયમમાં પ્રયત્ન કરે છે, તે અધ્યયનને કહેનાર એવા મારી પાસેથી એકમનવાળા બની તમે સાંભળા (१-१४३८) जीवा चेव अजीवा य, एस लोए विआहिए अजीवदेसे आगासे, अलोए से विभाहिए दव्वओ खेत्तओ चेव, कालओ भावओ तहा . परूवणा तेसि भवे, जीवाणं अजीवाण य जीवाश्चवा जीवाश्चष लेको व्याख्यातः अजीवदेशं आकाशमलोकः स | व्याख्यातः भावतस्तथा द्रव्यतः क्षेत्रतश्चैव, कालतः प्ररूपणा तेषां भवेज्जीवानामजीवानां च 1 ॥१॥ I 1 ॥२॥ 1 ॥३॥ युग्मम् ॥ 1 ॥२॥ 1 ॥३॥ ॥ युग्मम् ॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy