________________
॥ શ્રી જીવાજીવવિભક્તિ—અધ્યયન–૩૬
॥१॥
जीवाजीवविभत्ति, सुणेह मे एगमणा इओ जं जाणिउण भिक्खू, सम्मं जयइ संजमें जीवाजीवविभक्ति, शृणुत मे एकमनसः इतः यां ज्ञात्वा भिक्षुः सम्यग् यतते संयमे અજીવાજીવ વિકિતને પ્રરૂપણા દ્વારા જ જાણીને જે સાધુ સારી રીતે સયમમાં પ્રયત્ન કરે છે, તે અધ્યયનને કહેનાર એવા મારી પાસેથી એકમનવાળા બની તમે સાંભળા (१-१४३८)
जीवा चेव अजीवा य, एस लोए विआहिए अजीवदेसे आगासे, अलोए से विभाहिए दव्वओ खेत्तओ चेव, कालओ भावओ तहा . परूवणा तेसि भवे, जीवाणं अजीवाण य
जीवाश्चवा जीवाश्चष लेको व्याख्यातः अजीवदेशं आकाशमलोकः स
|
व्याख्यातः
भावतस्तथा
द्रव्यतः क्षेत्रतश्चैव, कालतः प्ररूपणा तेषां भवेज्जीवानामजीवानां च
1
॥१॥
I
1
॥२॥
1
॥३॥
युग्मम् ॥
1
॥२॥
1
॥३॥
॥ युग्मम् ॥