________________
३७४
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ–બીજો ભાગ तहेव हिंसं अलिअं चोज्ज अब्बंभसेवणं । इच्छाकामं च लोभं च, संजो परिवज्जए ॥३॥ तथैव हिंसामलीकं, चौर्यमब्रह्मसेवनम् । इच्छाकामं च लोभं च, संयतः परिवर्जयेत् ॥३॥
અર્થ–તેવી જ રીતે હિંસાને, જૂઠને, ચેરીને અબ્રહ્મ સેવનને, ઈચ્છારૂપ કામ અર્થાત્ અપ્રાપ્ય વસ્તુની વાંછા રૂપ કામને અને પ્રાપ્તવસ્તુવિષયક આસક્તિ રૂપ લેભ-પરિગ્રહને भुनि छ। हे ! (3-१४२०)
मनोहर चित्तघर, मल्लधृवेण वासि । सकवार्ड पंडरुल्लोअं, मणसावि न पत्थए ॥४॥ इंदियाणि उ भिक्खुस्स, तारिसम्मि उवस्सए । दुक्काराई निवारेउं, कामराग विवइढणे सुसाणे सुन्नगारे वा, रुक्खमूले वा एगगो । पइरिक्के परकडे वा, वासं तत्थामिरोअर ॥६॥ फासुअंमि अणाबाहे, इत्थीहिं अभिदुए । तत्थ संकप्पए वासं, भिक्खू परमसंजए ॥७॥ न सयं गिहाई कुविज्जा, नेव अन्नेहि कारवे ।। गिहकम्मसमारम्भे, भूआणं दिस्सए वहो ॥८॥ तसाणं थावराणं च, सुहुमाणं बायराण य । तम्हा गिहकम्मसमारम्भ, संजओ परिवज्जए ॥९॥
॥षभिःकुलकम् ॥