SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३०२ ઉત્તરાધ્યયન-સૂત્ર સાથ ભાગ બીજો सोअस्स सद्दं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु | दोस अमणुष्णमाहु, समो अ जो तेसु स वीराणो ॥ ३५ ॥ सदस्स सोअं गहणं वयंति, सोअस्स सद्दं गहणं वयंति । रागस्स हेउं समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु || ३६ || ससु जो गिद्धमुवेइ तिब्वं, अकालिअ पावइ से विणासं । रागाउरे हरिणमिव्व मुद्धे, सद्दे अतित्ते समुवेइ मच्चुं ॥३७॥ ॥ त्रिभिर्विशेषकम् ॥ श्रोत्रस्य शब्द ग्रहणं वदन्ति, तद्द्वेषहेतुममनोज्ञमाहुः, शब्दस्य श्रोत्रं ग्रहणं वदन्ति, तद्रागहेतुं तु मनोज्ञमाहुः । समश्च यस्तेषु स वीतरागः ॥ ३५ ॥ श्रोत्रस्य शब्दं प्रहणं वदन्ति । रागस्य हेतुं समनोज्ञमाहुः, द्वेषस्य हेतुममनोज्ञमाहुः || ३६ || शब्देषु यो गृद्धिमुपैति तीव्रमकालिकं प्राप्नोति सः विनाशम् । रागातुरो हरिणमृग इव मुग्धः, शब्देऽतृप्तः समुपैति मृत्युम् ||३७|| ॥ त्रिभिर्विशेषकम् ॥ A અથશ્રોત્રન્દ્રિયથી શબ્દ ગ્રાહ્ય છે એમ કહેવાય છે. મનાહર શબ્દ રાગના અને અમનહર શબ્દ દ્વેષના હેતુ છેએમ કહેવાય છે. આ બન્નેમાં જે રાગ-દ્વેષ વગરના સમાન રહે છે, તે વીતરાગ કહેવાય છે. શબ્દના ગ્રાહક શ્રોત્રેન્દ્રિય અને
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy