________________
३०२
ઉત્તરાધ્યયન-સૂત્ર સાથ ભાગ બીજો
सोअस्स सद्दं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु | दोस अमणुष्णमाहु, समो अ जो तेसु स वीराणो ॥ ३५ ॥ सदस्स सोअं गहणं वयंति, सोअस्स सद्दं गहणं वयंति । रागस्स हेउं समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु || ३६ || ससु जो गिद्धमुवेइ तिब्वं, अकालिअ पावइ से विणासं । रागाउरे हरिणमिव्व मुद्धे, सद्दे अतित्ते समुवेइ मच्चुं ॥३७॥ ॥ त्रिभिर्विशेषकम् ॥
श्रोत्रस्य शब्द ग्रहणं वदन्ति,
तद्द्वेषहेतुममनोज्ञमाहुः,
शब्दस्य श्रोत्रं ग्रहणं वदन्ति,
तद्रागहेतुं तु मनोज्ञमाहुः ।
समश्च यस्तेषु स वीतरागः ॥ ३५ ॥
श्रोत्रस्य शब्दं प्रहणं वदन्ति ।
रागस्य हेतुं समनोज्ञमाहुः,
द्वेषस्य हेतुममनोज्ञमाहुः || ३६ ||
शब्देषु यो गृद्धिमुपैति
तीव्रमकालिकं प्राप्नोति सः विनाशम् । रागातुरो हरिणमृग इव मुग्धः,
शब्देऽतृप्तः समुपैति मृत्युम् ||३७|| ॥ त्रिभिर्विशेषकम् ॥
A
અથશ્રોત્રન્દ્રિયથી શબ્દ ગ્રાહ્ય છે એમ કહેવાય છે. મનાહર શબ્દ રાગના અને અમનહર શબ્દ દ્વેષના હેતુ છેએમ કહેવાય છે. આ બન્નેમાં જે રાગ-દ્વેષ વગરના સમાન રહે છે, તે વીતરાગ કહેવાય છે. શબ્દના ગ્રાહક શ્રોત્રેન્દ્રિય અને