________________
શ્રી ચરણવિધિ-અધ્યયન—૩૧
चरणविहिं पवक्खामि, जीवस्स उ सुहावहं । जं चरित्ता बहू जीवा, विण्णा संसारसागर ॥१॥
चरणविधि प्रवक्ष्यामि, जीवस्य तु सुखावहम् । यं चरित्वा बहवो जीवः तीर्णाः संसारसागरम् ॥ १॥
અ-જીવને સુખ કરનાર ચરણધિને હું કહીશ. જે ચરવિધિને આરાધી જીવા સ'સારને તરી ગયા છે.(૧-૧૨૦૦)
एगओ विरइ कुज्जा, एगओ अ पवत्तणं । असंजमे नियति च संजमे अ पवत्तणं ॥२॥ रागदोसे अ दो पावे, पावकम्मपवत्तणे | जे भिक्खू भइदिच्च से न अच्छर मंडले || ३॥
,
दंड गारवर्ण च, सल्लागं च तियं द्वियं । जे भिक्खू जयई निच्चं, से न अच्छर मंडले ॥४॥ दिव्वे अ जे उवसग्गे, तहा तेरिच्छमाणुसे ।
भिक्खु सहई निच्च, से न अच्छइ मंडले ||५||
विगहाकलाय सण्णाणं, झणाणं च दुअंतहा । जे भिक्खू वज्जई निच्चं, से न अच्छर मंडले ॥ ६ ॥