SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २७० શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજો ભાગ वएसु इंदियत्थेसु, समिईसु किरियासु अ। जे भिक्खू जयइ निच्चं, से न अच्छई मंडले ॥७॥ लेसासु छम् काएसु, छक्के आहारकारणे । जे भिक्खू जयइ निच्चं से न अच्छइ मंडले ॥८॥ पिंडुग्गहडिमासु, भयठाणेसु सत्तसु । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥९॥ मएमु बंभगुत्तीसु, भिक्खुधम्ममि दसविहे । जे भिक्खू जयई निच्च, से न अच्छइ मंडले ॥१०॥ ॥ नवभिडुलकम् ॥ एकतो विरतिं कुर्यादेकतश्चप्रवर्त्तनम् । असंयमान्निवृत्तिं च, संय से च प्रवर्तनम् ॥२॥ रागद्वेषौ च द्वौ पापग, पापकर्मप्रवर्तकौ । यो भिक्षुः रुगद्धि नित्यं, स नास्ते मण्डले ॥३॥ दण्डानां गारवाणां च, शल्यानां च त्रिकंत्रिकम् । यो भिक्षुः त्यजति नित्यं, स नास्ते मण्डले ॥४॥ दिव्यांश्च यानुपसर्गान् , तथा तैरश्चमानुषान् । यो भिक्षुस्सहते सम्यक्, स नास्ते मण्डले ॥५॥ विकथाकषायसंज्ञानां, ध्यानयोश्च द्विकं तथा । यो भिक्षुः वर्जयति नित्यं, स नास्ते मण्डले ।६।। व्रतेष्विन्द्रियार्थेषु, समितिषु क्रियासु च । यो भिक्षुर्यतते नित्य, स नास्ते मण्डले ।७।। लेश्यासु पसु कायेषु, षट्के श्राहारकारणे ।। यो भिक्षुर्यतते नित्य, स नास्ते मण्डले ॥८॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy