________________
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ-બીજો ભાગ
પર
पञ्चमी छन्दना नाम्नी, इच्छाकारश्च षष्ठी । सप्तमी मिथ्याकारस्तु, तथाकारश्चाष्टमी ॥३॥
अभ्युत्थानं नवमी,
दशम्युपसंपद् ।
एषा दशाङ्गा साधूनां सामाचारी प्रवेदिता ||४||
॥ त्रिभिर्विशेषकम् ॥ अर्थ-पडेली भावश्यडी, पील नैबेधिडी, ल આપ્રચ્છના, ચેાથી પ્રતિપ્રશ્છના, પાંચમી છંદના, છઠ્ઠી ઈચ્છાકાર, સાતમી મિથ્યાકાર, આઠમી તથાકાર, નવમી અભ્યુત્થાન અને દશમી ઉપસ'પદા-એમ સાધુએની મા દશાંગી-દવિધ સામાચારી ભગવ'તાએ કહેલી છે. ( ૨ થી ૪ ૯૮૬ થી ૯૮૮)
गमणे आवसि कुज्जा, ठाणे कुज्जा णिसी हिअं । आपुच्छणा सयं करणे, परकरणे पडिपुच्छणा ॥५॥ छंदणा दव्वजाएणं, इच्छाकारी अ सारणे । मिच्छाकाशे अ निंदार, तहकारी पडिस्सुए ||६|| अन्भुट्ठाणं गुरुपूआ, अच्छणे उवसंपया । एवं दुपंच संजुत्ता, सामायारी पवेइआ ॥७॥
॥ त्रिभिर्विशेषकम् ॥
गमने आवश्यक कुर्यात्, स्थाने कुर्यान्नैषेधिकीम् । आपृच्छना स्वयं करणे, परकरणे प्रतिपृच्छना ||५|| छन्दना द्रव्यजातेन, इच्छाकार सारणे । मिथ्याकारश्च निन्दार्या तथाकारः प्रतिश्रुते ||३||