SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ-બીજો ભાગ પર पञ्चमी छन्दना नाम्नी, इच्छाकारश्च षष्ठी । सप्तमी मिथ्याकारस्तु, तथाकारश्चाष्टमी ॥३॥ अभ्युत्थानं नवमी, दशम्युपसंपद् । एषा दशाङ्गा साधूनां सामाचारी प्रवेदिता ||४|| ॥ त्रिभिर्विशेषकम् ॥ अर्थ-पडेली भावश्यडी, पील नैबेधिडी, ल આપ્રચ્છના, ચેાથી પ્રતિપ્રશ્છના, પાંચમી છંદના, છઠ્ઠી ઈચ્છાકાર, સાતમી મિથ્યાકાર, આઠમી તથાકાર, નવમી અભ્યુત્થાન અને દશમી ઉપસ'પદા-એમ સાધુએની મા દશાંગી-દવિધ સામાચારી ભગવ'તાએ કહેલી છે. ( ૨ થી ૪ ૯૮૬ થી ૯૮૮) गमणे आवसि कुज्जा, ठाणे कुज्जा णिसी हिअं । आपुच्छणा सयं करणे, परकरणे पडिपुच्छणा ॥५॥ छंदणा दव्वजाएणं, इच्छाकारी अ सारणे । मिच्छाकाशे अ निंदार, तहकारी पडिस्सुए ||६|| अन्भुट्ठाणं गुरुपूआ, अच्छणे उवसंपया । एवं दुपंच संजुत्ता, सामायारी पवेइआ ॥७॥ ॥ त्रिभिर्विशेषकम् ॥ गमने आवश्यक कुर्यात्, स्थाने कुर्यान्नैषेधिकीम् । आपृच्छना स्वयं करणे, परकरणे प्रतिपृच्छना ||५|| छन्दना द्रव्यजातेन, इच्छाकार सारणे । मिथ्याकारश्च निन्दार्या तथाकारः प्रतिश्रुते ||३||
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy