________________
શ્રી સામાચારી અધ્યયન-ર૬
सामायारि पवक्खामि, सव्वदुक्खविमोक्खणिं । जं चरित्ताण निग्गंथा, तिण्णा संसारसागर॥१। सामाचारी प्रवक्ष्यामि, सर्वदुःखविमोक्षणीम् ।। यां चरित्वा निग्रंथाः, तीर्णाः संसारसागरम् ॥१॥
અર્થ-જે સામાચારીને આચરી નિર્ચ સંસારસાગરને તરે છે, તરશે અને તરી ગયા, તે સર્વ દુખેથી મૂકાવનારી સાધુજનકર્તવ્ય રૂપ સામાચારીને હું કહીશ. (१-८८५) पढमा आवस्सिआ नाम १, बिइआ यनिसीहिआ २ । आपुच्छणा य तइमा ३, चउत्थी पडिपुच्छणा ४ ॥२॥ पंचमा छंदणा नामं ५, इच्छाकारो अछट्ठो ६ । सत्तमो मिच्छ कारो उ ७, तहकारो अ अट्ठमो ८॥३॥ अब्भूट्ठाणं नवमं ९, दसमा उवसंपया १० । एसा दसंगा साहूणं, सामायारी पवेइआ ॥४॥
॥विभिर्विशेषकम् ।। प्रथमाऽऽवश्यकी नाम्नी, द्वितीया च नषेधिकी । आपृच्छना च तृतीया, चतुर्थी प्रतिपृच्छना ॥२॥