________________
શ્રી યજ્ઞીયાધ્યયન-૨૫
जातरूपं यथार्थं, रागद्वेषभयातीतं तं वयं ब्रेमो
निर्मातमलपापकम् ।
,
૧૪૩
ब्राह्मणम् ||२१||
स्थावरान् ।
त्रसप्राणिनो विज्ञाय, संग्रहेण च यो न हिनस्ति त्रिविधेन, तं वयं ब्रूमो ब्राह्मणम् ||२२|| क्रोधात् वा यदि वा, हास्याल्लोभात् वा यदि वा भयात् । मृषां न वदति यस्तु, तं वयं ब्रूमो ब्राह्मणम् ॥२३॥ चित्तवन्तमचित्तं वाऽल्पं वा यदि वा बहुम् । न गृहणात्यदत्तं यो, तं वयं ब्रमो ब्राह्मणम् ||२४|| दिव्यमानुष्यतिरश्चीनं, यो न सेवेत मनसा कायेन वाक्येन तं वयं ब्रूमो यथा पद्म जले जातं, नोपलिप्यते एवं अलिप्तं कामैः, तं वयं ब्रूमो अलोलुपं मुधाजीविनं, अनगारम किञ्चनम् । असंसक्तं गृहस्थैः, तं वयं ब्रूमो हित्वा पूर्वसंयोगं, ज्ञातिसंगांश्च यो न सजति एतेषु तं वयं ब्रूमो
मैथुनम् । ब्राह्मणम् ॥२५॥ वारिणा । ब्राह्मणम् ॥२६॥
ब्राह्मणम् ॥|२७||
बान्धवान् । ब्राह्मणम् ||२८|| ॥ दशभिःकुलकम् ॥ કહેવાય છે . અને જે
અથ-લેાકમાં જે બ્રાહ્મણ તરીકે બ્રાહ્મણે જેવી રીતિએ અગ્નિ પૂજેલ છે, તે બ્રાહ્મણ અને અગ્નિનું સત્ય સ્વરૂપ તત્ત્વજ્ઞ કુશલેએ કહેલ છે. તેમાં પહેલાં અમે બ્રાહ્મણનુ સ્વરૂપ જણાવીએ છીએ. જે સ્વજન વગેરે સ્નેહ-સંબધીને મળવા માટે આસકિત- રાગ કરતા નથી અને સ્વજના આવીને મળીને જાય છતાં એમના વગર કેવી રીતિએ રહી શકીશ-એમ શાક કરતા ની, પરન્તુ