SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે -બીજો ભાગ जायख्वं निर्द्धतमलपावगं । माहणं ॥ २१ ॥ जहा मट्ठ, रागद्दोस भयाइथं, तं वयं बूम तसे पाणे विआणित्ता, संगहेण यथावरे | जो न हिंसइ तिविहेणं, तं वयं बूम माहणं ॥ २२॥ ૧૪૨ कोहा वा जइ वा हासा, लोहा वा जइ वा मया । मुसं न वयई जो उ, तं वयं बूम माहणं ||२३|| चित्तमं तमचित्तं वा, अप्पं वा जह वा बहु | न गिण्हइ अदत्तं जो, तं वयं : बूम माहणं ॥ २४॥ दिव्यमाणुसतेरिच्छं, जो न मणसा कायवक्त्रेणं, तं वयं जहा पउमं जले जायं नोवळिप्पई एवं अलित्तं कामेहि, तं वयं बूम अलोलुअं मुहाजीवी, अणगारं असंसतं हित्थेसु तं वयं बूम माहणं ॥२७॥ जहित्ता पूव्त्रसंजोगं, नातिसंगे अ बंधवे । जो न सज्झइ रमु तं वयं बूम माहणं ॥२८॥ । सेवह बूम मेहुणं । माहणं ॥२५॥ वारिणा । यो लोके ब्राह्मण उक्तः, अग्निः वा सदा कुशलसन्दिष्टं तं वयं ब्रूमो यो न स्वजत्यागन्तु : प्रत्रजन् न रमते आर्यवचने, तं वयं ब्रूमो माहणं ॥ २६॥ अकिंचणं । ॥ दशभिःकुलकम् ॥ महितो यथा । ब्राह्मगम् ॥ १९ ॥ शोचति । ब्राह्मणम् ॥२०॥
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy