________________
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે -બીજો ભાગ
जायख्वं
निर्द्धतमलपावगं । माहणं ॥ २१ ॥
जहा मट्ठ, रागद्दोस भयाइथं, तं वयं बूम तसे पाणे विआणित्ता, संगहेण यथावरे | जो न हिंसइ तिविहेणं, तं वयं बूम माहणं ॥ २२॥
૧૪૨
कोहा वा जइ वा हासा, लोहा वा जइ वा मया । मुसं न वयई जो उ, तं वयं बूम माहणं ||२३|| चित्तमं तमचित्तं वा, अप्पं वा जह वा बहु | न गिण्हइ अदत्तं जो, तं वयं : बूम माहणं ॥ २४॥
दिव्यमाणुसतेरिच्छं, जो न मणसा कायवक्त्रेणं, तं वयं जहा पउमं जले जायं नोवळिप्पई एवं अलित्तं कामेहि, तं वयं बूम अलोलुअं मुहाजीवी, अणगारं असंसतं हित्थेसु तं वयं बूम माहणं ॥२७॥ जहित्ता पूव्त्रसंजोगं, नातिसंगे अ बंधवे । जो न सज्झइ रमु तं वयं बूम माहणं ॥२८॥
।
सेवह
बूम
मेहुणं ।
माहणं ॥२५॥ वारिणा ।
यो लोके ब्राह्मण उक्तः, अग्निः वा सदा कुशलसन्दिष्टं तं वयं ब्रूमो यो न स्वजत्यागन्तु : प्रत्रजन् न रमते आर्यवचने, तं वयं ब्रूमो
माहणं ॥ २६॥ अकिंचणं ।
॥ दशभिःकुलकम् ॥
महितो यथा ।
ब्राह्मगम् ॥ १९ ॥
शोचति । ब्राह्मणम् ॥२०॥