SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ શ્રી યજ્ઞીયાધ્યયન-૨૫ माहणकुलसंभूत्रो, आसि विप्पो महायसो । जायाई जमजन्नंमि, जयघोसेत्ति नामओ ॥१॥ इंदिअग्गामनिग्गाही, मग्गगामी महामुणी । गामाणुगाम रीअंतो, पत्तो वाणारसीं पुरि ॥२॥ वाणारसीए बहिआ, उज्जाणंमि मणोरमे । फासुए सिज्जसंथारे, तत्थ वासमुवागए ॥३॥ ॥त्रिभिर्विशेषकम् ।। ब्राह्मणकुलसम्भूतः, आसीत् विप्रः महायशाः । यायाजी यमयज्ञे, जयघोषः इति नाम्ना ॥१॥ इन्द्रियप्रामनिग्राही, मार्गगामी महामुनिः । प्रामानुप्रामं रीयमाणः, प्राप्तो वाणारसी पुरीम् ॥२॥ वाणारस्या बहिः, उद्याने मनोरमे । प्रासुकशय्यासंस्तारे, वत्र वासमुपागतः ॥३॥ ॥ त्रिभिर्विशेषकम् ॥ અર્થ—જે બ્રાહ્મણકુલમાં જન્મેલા મહાયશ બાહાણ હતા, તે જયઘોષ નામના મહામુનિ પંચમહાવ્રત રૂપી યજ્ઞ કરનારા, ઇન્દ્રિયસમુદાયને નિગ્રહ કરનારા અને મુક્તિમાર્ગગામી એક ગામથી બીજા ગામે વિહાર કરતાં વાણારસી
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy