________________
શ્રી યજ્ઞીયાધ્યયન-૨૫
माहणकुलसंभूत्रो, आसि विप्पो महायसो । जायाई जमजन्नंमि, जयघोसेत्ति नामओ ॥१॥ इंदिअग्गामनिग्गाही, मग्गगामी महामुणी । गामाणुगाम रीअंतो, पत्तो वाणारसीं पुरि ॥२॥ वाणारसीए बहिआ, उज्जाणंमि मणोरमे । फासुए सिज्जसंथारे, तत्थ वासमुवागए ॥३॥
॥त्रिभिर्विशेषकम् ।। ब्राह्मणकुलसम्भूतः, आसीत् विप्रः महायशाः । यायाजी यमयज्ञे, जयघोषः इति नाम्ना ॥१॥ इन्द्रियप्रामनिग्राही, मार्गगामी महामुनिः । प्रामानुप्रामं रीयमाणः, प्राप्तो वाणारसी पुरीम् ॥२॥ वाणारस्या बहिः, उद्याने मनोरमे । प्रासुकशय्यासंस्तारे, वत्र वासमुपागतः ॥३॥
॥ त्रिभिर्विशेषकम् ॥ અર્થ—જે બ્રાહ્મણકુલમાં જન્મેલા મહાયશ બાહાણ હતા, તે જયઘોષ નામના મહામુનિ પંચમહાવ્રત રૂપી યજ્ઞ કરનારા, ઇન્દ્રિયસમુદાયને નિગ્રહ કરનારા અને મુક્તિમાર્ગગામી એક ગામથી બીજા ગામે વિહાર કરતાં વાણારસી