________________
.... साहित्यसारम् ।
. [ पूर्वार्धे गोक्षीराब्धेः शिवगुरुविबुधसहायोऽच्युतः समुद्दभ्रे । अर्थव्यक्तिनिमित्तं तृतीयमिदमिन्दिराव्हयं रत्नम् ॥ १३॥
.. इति तृतीयरत्नं समाप्तम्। उच्छलत् शस्त्रप्रहारेण युद्धे शिरश्छेदादिकाले उद्गमत् यद्रक्तं रुधिरं तेन सिक्तं सिञ्चित एतादृशं दिशां प्राच्याद्यष्टहरितां ये दन्तिनः ऐरावतादयो गजास्तेषां मण्डलं चकवालमित्यर्थः । इतः अनेन पुरोवर्तिना खड्गविशेषेणेत्यर्थः । भविष्यति स्यात् इति निरुक्तप्रकरेण नन्दकनिर्देशः। 'शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम् । कौमो. दकी गदा खगो नन्दकः' इत्यमरोफेर्नन्दकाख्यस्य खड्गस्य निर्देशः कराडल्या प्रदर्शनंस तावत् अविरतं निरन्तरं सतः साधून अवताद्रक्षवित्यर्थः । अनेन नन्दकेनाहं शीघ्रमेव म्लेच्छान्निर्मूलयिष्यामीति प्रतिज्ञापुरःसरं कराङ्गुल्या निकटवर्तिनन्दकनिदर्शकः परमेश्वरकर्तृकश्चेष्टाविशेषः पण्डितान् सर्वदा पाखिति कविकर्तृकमाशी:प्रार्थनं मङ्गलार्थमेव प्रकरणसमाप्तावस्तीति तत्त्वम् । अत्र म्लेच्छोच्छेदने भगवता कालान्तरे कल्क्यवतारेण विधास्यमाने शीघ्रत्वप्रतिज्ञया सांप्रतं पृच्छकभक्ताश्वासनव्यञ्जनं तावदितःपदद्योतितचेष्टानिमित्तकमेव बोध्यम् । किंच अयि क्षीरोदपुत्रि, मे इत्यादिषु दशसु वक्रायुदाहरणेषु क्रमेण 'शृङ्गारः करुणो भीतिभक्तिरद्भुत एव च । रौद्रो वीरश्च हासश्च शान्तो बीभत्स इत्यमी' । इति दश रसा ज्ञेयाः। यथावा काव्यप्रकाशे-'मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः । उरो मुकुलितस्तनं जघनमसंबन्धोद्धरं बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते' इति । 'द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादितम् । आनीतं पुरतः शिरोंशुकमधः क्षिप्ते चले लोचने वाचस्तत्र निवारितं प्रसरणं संकोचिते दोलते'। इतिच। किंचात्र प्रत्येकं शक्यादीनां त्रयाणामप्यर्थानां व्यञ्जकत्वमूह्यमिति । एवं वक्तबोद्धव्यवैशिष्टयादिभेदभिन्नानि यद्यप्यनेकानि सन्ति निमित्तान्तराणि तथाप्यनतिप्रयोजकत्वाद्गौरवभयाच नोदाहृतानि । अपिचोक्तवक्रायुदारहणेषु क्वचिदन्योदाहरणतापि संभवेत्तथापि खारसिकाप्राधान्यादेव तत्तदुदाहरणत्वाभिधानमिति रहस्यम् ॥१२॥ उपसंहरति-गोक्षीरेति । अथेति । अथैः शक्याथैर्या व्यक्तिर्व्यञ्जना तस्याः निमित्तानि यस्मिंस्तत् । पक्षे अर्थो धनं तस्य व्यक्तौ प्राकट्ये निमित्तम् । इन्दिरेति । इन्दिरा लक्ष्मीरिति आह्वयः नाम यस्य तत्तथा । शेषं त्वतिरोहितार्थम् ॥ १३ ॥ इति खकृतसहित्यसारव्याख्यायां सरसामोदसमाख्यायां तृतीयप्रकरणं संपूर्णम् ।
१ अंसबन्धेन अवयवानां दृढबन्धेन उद्धुरं विलक्षणरतियोग्यम् । यद्वांसबन्धो रतिबन्धविशेषस्तत्र योग्यमिति काव्यप्रदीपोद्योतकाराः।